Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 102
________________ Bakadaacaaaaad श्री सूत्रकृताङ्गसूत्रम् aakadikisodai ९७ ] सहजं वीर्यम्, चशब्दात् चारित्रमोहनीयोपशमक्षयोपशमजनितं च पण्डितवीर्य हे सुव्रता ! यूयं जानीत । आभ्यामेव द्वाभ्यां स्थानाभ्यां सकर्मकाऽकर्मकाऽऽपादितबालपण्डिवीर्याभ्यां व्यवस्थितं वीर्यमुच्यते, याभ्यां ययोर्वा व्यवस्थिता मा : मनुष्या दृश्यन्ते व्यपदिश्यन्ते वा, तथाहिनानाविधासु क्रियासु प्रवर्तमानमुत्साहबलसंपन्नं मयं दृष्ट्वा वीर्यवानयं मर्त्य इत्येवमपदिश्यत इति प्रथमो भेदः, तथा तदावारककर्मण: क्षयादनन्तबलयुक्तोऽयं मर्त्य इक्येवमपदिश्यते दृश्यते चेति द्वितीयो भेदः ।।२ ।। साम्प्रतं कारणे कार्योपचारादेव प्रमादं कर्मत्वेनाऽपदिशन्नाहपमायं कम्ममाहंसु, अप्पमायं तहाऽवरं । तब्भावादेसतो वा वि, बालं पंडितमेव वा ||३|| प्रमादं कर्मोपादानभूतं कर्म आहुः तीर्थकरादयः, तथाऽपरम् अप्रमादम् अकर्म आहुः । तस्य प्रमादस्य भावः सत्ता तद्भावस्तेनाऽऽदेशो व्यपदेशस्ततो तद्भावादेशतः एतच्च बालं बालवीर्य प्रमादाभावाच्च पण्डितं पण्डितवीर्यं वेत्येवमायोज्यम् ।।३।। प्रमादोपहतस्य यद्बालवीर्य तदर्शयितुमाहसत्यमेगे सिक्खंता, अतिवायाय पाणिणं । एगे मंते अहिज्जंति, पाणभूयविहेडिणो ||४|| शस्त्रं खड्गादि शास्त्रं वा धनुर्वेदाऽऽयुर्वेदकामशास्त्रादिकम् एके असंयता: शिक्षमाणाः अभ्यसन्त: प्राणिनाम् अतिपाताय विनाशाय जायन्ते । एके च असंयता एव प्राणा: द्वीन्द्रियादयो भूतानि च पृथिव्यादीनि तेषां विहेठकान् विबाधकान् प्राणभूतविहेठकान् मन्त्रान् अश्वमेधादियागार्थम् अधीयते ते सर्वे सकर्मकबालवीर्यवन्त: अवसेया अशुभाध्यवसितत्वादिति ।।४।। किञ्चान्यत्माइणो कट्ट मायाओ, कामभोगे समारभे । हंता छेत्ता पकत्तित्ता, आयसायाणुगामिणो ||५|| मायाविनो मायाः परवञ्चनानि कृत्वा कामान् भोगांश्च समारभन्ते सेवन्ते, पाठान्तरं वा 'आरंभाय तिवट्टइ' आरम्भार्थं मनोवाक्कायैस्त्रिभिर्वर्तते, तदेवम् आत्मसातानुगामिनः स्वसुखलिप्सव: प्राणिनां हन्तारः छेत्तारः प्रकर्तयितारश्च भवन्तीति ।।५।। तदेतत्कथमित्याहमणसा वयसा चेव, कायसा चेव अंतसो। आरतो परतो यावि, दुहा वि य असंजता ||६|| __एतत् प्राण्युपमर्दनं मनसा वचसा कायेन कृतकारितानुमतिभिश्च अन्तशः कायेनाऽशक्तोऽपि तन्दुलमत्स्यवत् मनसैव पापानुष्ठानाऽतुमत्या कर्म बध्नाति । तथा-आरतः परत

Loading...

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162