Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 119
________________ aaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aadamadaradi११४ त्रायी स भिक्षुः नि:संशयं समाधि प्राप्त : एवम्भूतो भिक्षुः विषयान्न संश्रयतीत्यर्थः ।।१३।। विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह- ......-- . - अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीतफासं | उण्हं च दंसं च हियासएज्जा, सुमिं च दुमिं च तितिक्खएज्जा ||१४|| ___ संयमे अरतिम् असंयमे च रतिम् अभिभूय निराकृत्य भिक्षुः तृणादिकान् स्पर्शान् आदिशब्दात् निम्नौन्नतभूप्रदेशस्पर्शाश्च तथा शीतस्पर्शम् उष्णं स्पर्श दंशंक्षुत्पिपासादिकं चाऽध्यासयेत् सम्यगधिसहेत तथा-गन्धं सुरभिं दुरभिं च चशब्दात् आक्रोशर्वधादिकांश्च तितिक्षयेत् सहेतेति ।।१४।। किञ्चान्यत्गुत्तो वईए य समाहिपत्ते, लेसं समाहट्ट परिवएज्जा । गिहं न छाए ण वि छावएज्जा, संमिस्सभावं पजहे पयासु ||१५|| गुप्तो वाचि वाचा वा वाग्गुप्तो मौनी पर्यालोच्यभाषी समाधि प्राप्तः शुद्धां लेश्यां समाहत्त्य उपादायाऽशुद्धां च परिहृत्य परिव्रजेत् । किञ्च गृहं प्रतिश्रयलक्षणं स्वतो न छादयेत् नापि परेण छादयेत् परकृतगृहनिवासित्वात् । अन्यदपि गृहकर्तव्यं परिजिहीर्षुराह-प्रजासुगृहस्थेषु स्त्रीषु स्त्रीभिर्वा पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च सम्मिश्रीभावं भजतेऽतस्तत् अथवा सम्मिश्रीभाव: एकत्रवासस्तं प्रजह्यादिति ।।१५।। अपि चजे केइ लोगंसि उ अकिरियाया, अण्णेण पुडा धुतमादिसति । आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ||१६|| ये केचित् लोके तु 'अक्रिय आत्मा' अमूर्तत्वात् सर्वव्यापित्वाच्चेतिवादिन: ते सांख्या: 'अक्रियत्वे सति बन्धमोक्षौ न घटेत, इत्यभिप्रायवता अन्येनं पृष्टाः सन्त: धूतं मोक्षस्तदभावम् आदिशन्ति प्रतिपादयन्ति, ते तु पचनपाचनस्नानादिके आरम्भे सक्ताः गृद्धाश्च लोके मोक्षकहेतुभूतं धर्मं न जानन्तीति ।।१६।। किञ्चान्यत्पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो च वायं । जायस्स बालस्स पकुव्व देह, पवडती वेरमसंजतस्स ||१७|| पृथग्=नाना छन्द: अभिप्रायो येषां ते पृथक्छन्दाः इह मानवास्तु, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोश्च पृथक्त्वेन पृथग्वादं क्रियावादमक्रियावादं च समाश्रिताः सन्तो मोक्षहेतुं धर्मं चाऽजानाना आरम्भसक्ता एतत्कुर्वन्ति, तद्यथा-जातस्य बालस्य अज्ञपश्चादे: देहं प्रकृत्य खण्डशः कृत्वाऽऽत्मन: सुखमुत्पादयन्ति, तदेवं कुर्वत: असंयतस्य जन्मशतानुयायि वैरं प्रवर्धते पाठान्तरं वा 'जायाए बालस्स पगब्भणाए' बालस्य जातया-उत्पन्नया प्रगल्भतया वैरं वर्धत

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162