________________
aaaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aadamadaradi११४ त्रायी स भिक्षुः नि:संशयं समाधि प्राप्त : एवम्भूतो भिक्षुः विषयान्न संश्रयतीत्यर्थः ।।१३।। विषयाननाश्रयन् कथं भावसमाधिमाप्नुयादित्याह- ......-- . - अरतिं रतिं च अभिभूय भिक्खू, तणाइफासं तह सीतफासं | उण्हं च दंसं च हियासएज्जा, सुमिं च दुमिं च तितिक्खएज्जा ||१४||
___ संयमे अरतिम् असंयमे च रतिम् अभिभूय निराकृत्य भिक्षुः तृणादिकान् स्पर्शान् आदिशब्दात् निम्नौन्नतभूप्रदेशस्पर्शाश्च तथा शीतस्पर्शम् उष्णं स्पर्श दंशंक्षुत्पिपासादिकं चाऽध्यासयेत् सम्यगधिसहेत तथा-गन्धं सुरभिं दुरभिं च चशब्दात् आक्रोशर्वधादिकांश्च तितिक्षयेत् सहेतेति ।।१४।। किञ्चान्यत्गुत्तो वईए य समाहिपत्ते, लेसं समाहट्ट परिवएज्जा । गिहं न छाए ण वि छावएज्जा, संमिस्सभावं पजहे पयासु ||१५||
गुप्तो वाचि वाचा वा वाग्गुप्तो मौनी पर्यालोच्यभाषी समाधि प्राप्तः शुद्धां लेश्यां समाहत्त्य उपादायाऽशुद्धां च परिहृत्य परिव्रजेत् । किञ्च गृहं प्रतिश्रयलक्षणं स्वतो न छादयेत् नापि परेण छादयेत् परकृतगृहनिवासित्वात् । अन्यदपि गृहकर्तव्यं परिजिहीर्षुराह-प्रजासुगृहस्थेषु स्त्रीषु स्त्रीभिर्वा पचनपाचनादिकां क्रियां कुर्वन् कारयंश्च सम्मिश्रीभावं भजतेऽतस्तत् अथवा सम्मिश्रीभाव: एकत्रवासस्तं प्रजह्यादिति ।।१५।। अपि चजे केइ लोगंसि उ अकिरियाया, अण्णेण पुडा धुतमादिसति । आरंभसत्ता गढिता य लोए, धम्मं न याणंति विमोक्खहेउं ||१६||
ये केचित् लोके तु 'अक्रिय आत्मा' अमूर्तत्वात् सर्वव्यापित्वाच्चेतिवादिन: ते सांख्या: 'अक्रियत्वे सति बन्धमोक्षौ न घटेत, इत्यभिप्रायवता अन्येनं पृष्टाः सन्त: धूतं मोक्षस्तदभावम् आदिशन्ति प्रतिपादयन्ति, ते तु पचनपाचनस्नानादिके आरम्भे सक्ताः गृद्धाश्च लोके मोक्षकहेतुभूतं धर्मं न जानन्तीति ।।१६।। किञ्चान्यत्पुढो य छंदा इह माणवा उ, किरियाकिरीणं च पुढो च वायं । जायस्स बालस्स पकुव्व देह, पवडती वेरमसंजतस्स ||१७||
पृथग्=नाना छन्द: अभिप्रायो येषां ते पृथक्छन्दाः इह मानवास्तु, तमेव नानाभिप्रायमाह-क्रियाऽक्रिययोश्च पृथक्त्वेन पृथग्वादं क्रियावादमक्रियावादं च समाश्रिताः सन्तो मोक्षहेतुं धर्मं चाऽजानाना आरम्भसक्ता एतत्कुर्वन्ति, तद्यथा-जातस्य बालस्य अज्ञपश्चादे: देहं प्रकृत्य खण्डशः कृत्वाऽऽत्मन: सुखमुत्पादयन्ति, तदेवं कुर्वत: असंयतस्य जन्मशतानुयायि वैरं प्रवर्धते पाठान्तरं वा 'जायाए बालस्स पगब्भणाए' बालस्य जातया-उत्पन्नया प्रगल्भतया वैरं वर्धत