________________
Bassad श्री सूत्रकृताङ्गसूत्रम् asssass११५ इति ।।१७।। अपि चआउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर ब्व ||१८||
आयुःक्षयं चाऽबुध्यमान: मन्दः अज्ञ: ममायते इति ममायी कामभोगतृषित: आर्त्तः अनि रात्रौ च परितप्यमान: मम्मणवत् सुमूढः अजरामरवद् आत्मानं मन्यमानः परिग्रहारम्भेषु प्रवर्तमानः साहसकारी स्यादिति ।।१८।। किञ्चान्यत्जहाहि वित्तं पसवो य सब्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एइ मोहं, अन्ने जणा तं सि हरंति वित्तं ।।१९।।
वित्तं पशून् च सर्वं जहाहि-त्यज, तेषु ममत्वं मा कृथाः । ये बान्धवाः मातापित्रादय: ये च प्रियाः मित्राणि एते न किञ्चित् तस्य परमार्थत: कुर्वन्ति, केवलं वदन्ति, यथा-वयं ते इत्यादि, सोऽपि तेषु मोहमेति लालप्यते च प्रलपति च, यथा-हे मात: ! हे पिता: ! इत्येवमसमाधिवान् तदर्थं शोकाकुल: सन् यच्च महता क्लेशेनाऽपरप्राण्युपमर्दनेन च वित्तम् उपार्जयति तत् तस्य जीवत एव मृतस्य वा अन्ये जनाः हरन्ति लुम्पन्ति, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा सर्वं पापं परित्यज्य तपश्चरेदिति ।।१९।। तपश्चरणोपायमधिकृत्याहसीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ||२०||
__ यथा क्षुद्रमृगाः वने चरन्तः परिशङ्कमाना: बिभ्यत: सिंहं दूरेण परित्यज्य चरन्ति, एवं तु मेधावी समीक्ष्य धर्मं दूरेण पापं परिहृत्य परिव्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति ।।२०।। अपि चसंबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा। हिंसप्पसूताई दुहाई मंता, वेराणुबंधीणि महब्मयाणि ||२१||
संबुध्यमानस्तु मतिमान् नरः मुमुक्षुः पापात् आत्मानं निवर्तयेत् । किंकृत्वेत्याहहिंसाप्रसूतानि दुःखानि वैरानुबन्धीनि महद्भयानि चेति मत्त्वा, पाठान्तरं वा 'निव्वाणभूए व परिव्वएज्जा' त्यक्तसावधव्यापारत्वात् निर्वाणभूत इव शीतीभूत इव परिव्रजेदिति ।।२१।। तथामुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥२२॥