SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Mascidiaadimade श्री सूत्रकृताङ्गसूत्रम् aaaaaaa११६] आप्तगामी सर्वज्ञोपदिष्टमार्गगामी मुनिः मृषां न ब्रूयात् सत्यमपि प्राण्युपघातकं न ब्रूयात् । एतद् मृषावादादिवर्जनं कृत्स्नं समाधि निर्वाणं चाहुः वर्धमानस्वामिनः, तदेवं मृषावादमन्येषां वा व्रतानामतिचारं स्वयं न कुर्यात्, न चाऽपरेण कारयेत् कुर्वन्तमन्यमपि च नानुजानीयादिति ।।२२।। अथोत्तरगुणानधिकृत्याहसुद्धे सिया जाए न दूसएज्जा, अमुच्छिते ण य अज्झोववण्णे । धितिमं विमुक्के ण य पूयणट्ठी, न सिलोयगामी य परिवएज्जा ||२३|| ___ उद्गमोत्पादनैषणाभि: शुद्धे स्यात् कदाचित् जाते प्राप्ते सरसनीरसपिण्डे सति साधु रागद्वेषाभ्यां न दूषयेत्, तत्रापि रागस्य प्राधान्यख्यापनार्थमाह-न मूर्च्छित: अमूर्छितः सन् गृद्धिमकुर्वन्नाहारयति, तथा न च अध्युपपन्न: पौन:पुन्येनाऽभिलषमाणः आहारयेत्, अपि तु संयमयात्रार्थमाहारयेत् तथा धृतिमान् ग्रन्थेन च विमुक्तः सन् पूजनार्थी न भवेदिति । न च श्लोक: कीर्तिस्तद्गामी = तदभिलाषुकः श्लोकगामी परिव्रजेत् । र्कीयर्थी न काञ्चन क्रियां कुर्यादित्यर्थः ।।२३ ।। उपसंहरन्नाहनिक्खम्म गेहाउ निरावकंखी, कायं विओसज्ज नियाणछिण्णे। नो-जीवितं नो मरणाभिकंखी, चरेज्ज भिक्खू वलया विमुक्के ॥२४॥ त्ति बेमि । . गेहात् निष्क्रम्य जीवितेऽपि निराकाङ्क्षी सन् कायं व्युत्सृज्य निष्पतिकर्मतया चिकित्सादिकमकुर्वन् छिन्ननिदानो भवेत् तथा-न जीवितं नापि मरणमभिकाङ्क्षी । भिक्षुः वलयात्=कर्मबन्धनात् विप्रमुक्त: संयमानुष्ठानं चरेदिति ब्रवीमीति पूर्ववत् ।।२४।। || दशममध्ययनं समाप्तम् ।। ।। अथैकादशं मार्गाध्ययनम् ।। अनन्तराध्ययने सम्यग्दर्शनज्ञानचारित्रलक्षणो भावसमाधिरुक्तः । स एव भावमार्गः मोक्षप्रापकत्वादत्राध्ययने प्रतिपाद्यतेकयरे मग्गे अक्खाते, माहणेण मतीमता। जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ।।१।। जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-कतरो मार्ग आख्यातः माहनेन मतिमता श्री वर्धमानस्वामिना ? यं ऋजुंमार्ग प्राप्य मुमुक्षुः दुरुत्तरं दुस्तरम्ओघं संसारसमुद्रं तरतीति ।।१।। स एव जम्बूस्वामी पुनरप्याह
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy