Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
Bassad श्री सूत्रकृताङ्गसूत्रम् asssass११५ इति ।।१७।। अपि चआउक्खयं चेव अबुज्झमाणे, ममाति से साहसकारि मंदे। अहो य रातो परितप्पमाणे, अट्टे सुमूढे अजरामर ब्व ||१८||
आयुःक्षयं चाऽबुध्यमान: मन्दः अज्ञ: ममायते इति ममायी कामभोगतृषित: आर्त्तः अनि रात्रौ च परितप्यमान: मम्मणवत् सुमूढः अजरामरवद् आत्मानं मन्यमानः परिग्रहारम्भेषु प्रवर्तमानः साहसकारी स्यादिति ।।१८।। किञ्चान्यत्जहाहि वित्तं पसवो य सब्वे, जे बांधवा जे य पिता य मित्ता । लालप्पती सो वि य एइ मोहं, अन्ने जणा तं सि हरंति वित्तं ।।१९।।
वित्तं पशून् च सर्वं जहाहि-त्यज, तेषु ममत्वं मा कृथाः । ये बान्धवाः मातापित्रादय: ये च प्रियाः मित्राणि एते न किञ्चित् तस्य परमार्थत: कुर्वन्ति, केवलं वदन्ति, यथा-वयं ते इत्यादि, सोऽपि तेषु मोहमेति लालप्यते च प्रलपति च, यथा-हे मात: ! हे पिता: ! इत्येवमसमाधिवान् तदर्थं शोकाकुल: सन् यच्च महता क्लेशेनाऽपरप्राण्युपमर्दनेन च वित्तम् उपार्जयति तत् तस्य जीवत एव मृतस्य वा अन्ये जनाः हरन्ति लुम्पन्ति, तस्य च क्लेश एव केवलं पापबन्धश्चेत्येवं मत्वा सर्वं पापं परित्यज्य तपश्चरेदिति ।।१९।। तपश्चरणोपायमधिकृत्याहसीहं जहा खुद्दमिगा चरंता, दूरे चरंती परिसंकमाणा । एवं तु मेधावि समिक्ख धम्मं, दूरेण पावं परिवज्जएज्जा ||२०||
__ यथा क्षुद्रमृगाः वने चरन्तः परिशङ्कमाना: बिभ्यत: सिंहं दूरेण परित्यज्य चरन्ति, एवं तु मेधावी समीक्ष्य धर्मं दूरेण पापं परिहृत्य परिव्रजेत् संयमानुष्ठायी तपश्चारी च भवेदिति ।।२०।। अपि चसंबुज्झमाणे तु णरे मतीमं, पावातो अप्पाण निवट्टएज्जा। हिंसप्पसूताई दुहाई मंता, वेराणुबंधीणि महब्मयाणि ||२१||
संबुध्यमानस्तु मतिमान् नरः मुमुक्षुः पापात् आत्मानं निवर्तयेत् । किंकृत्वेत्याहहिंसाप्रसूतानि दुःखानि वैरानुबन्धीनि महद्भयानि चेति मत्त्वा, पाठान्तरं वा 'निव्वाणभूए व परिव्वएज्जा' त्यक्तसावधव्यापारत्वात् निर्वाणभूत इव शीतीभूत इव परिव्रजेदिति ।।२१।। तथामुसं न बूया मुणि अत्तगामी, णिवाणमेयं कसिणं समाहिं । सयं न कुज्जा न वि कारवेज्जा, करेंतमन्नं पि य नाणुजाणे ॥२२॥
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162