Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
०.७ ११० होइ भागीत्यादि । तथा-त एव वीरा: धीरा वा ये आप्तो रागादिविप्रमुक्तस्तस्य प्रज्ञा केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिण: आत्महितान्वेषिणो वा धृतिमन्तः जितेन्द्रियाश्चेति ।। ३३ ।। यदध्यवसायिनो पूर्वोक्तविशेषणविशिष्टा भवन्ति तदाह
गिहे दीवमपस्संता, पुरिसादाणिया नरा ।
ते वीरा बंधणुम्मुक्का, नावकखंति जीवितं ||३४||
ये गृहे गृहवासे दीपं भावदीपं श्रुतज्ञानलाभं द्वीपं वा भावद्वीपं संसारोत्तारं सर्वचारित्रम् अपश्यन्तः प्रव्रज्यां स्वीकृत्य पुरुषादानीया: नराः संवृता भवन्ति तदा ते वीराः पुत्रकलत्रादिस्नेहरूपेण बन्धनेनोन्मुक्ताः बन्धनोन्मुक्ताः सन्तः न पुनः जीवितम् असंयमजीवितम् अवकाङ्क्षन्तीति ।। ३४ ।। किञ्च
अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते ।
सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥३५॥
शब्दस्पर्शेषु आद्यन्तग्रहणात् रूपेषु गन्धेषु रसेषु च अंगृद्धः तथा आरम्भेषु अनिश्रित: असम्बद्धः अप्रवृत्त इत्यर्थः । उपसंहरन्नाह - सर्वमेतत् अध्ययनादेराभ्य प्रतिषिध्यत्वेन यत् लपितम् उक्तं मया बहु तत् समयातीतम् आगमातीतम् इति कृत्वा नानुष्ठेयमिति ।। ३५ ।। प्रतिषेध्यप्रतिषेधद्वारेण मोक्षाभिसन्धानमाह
अतिमाणं च मायं च तं परिण्णाय पंडिते ।
1
गारवाणि य सव्वाणि, निव्वाणं संधए मुणि ॥३६॥ त्ति बेमि ।
अतिमानं महामानं मायां च चशब्दात् क्रोधलोभावपि, तथा सर्वाणि गारवाणि ऋद्धिरससातालक्षणानि च पंडित: ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्, परिहृत्य च मुनि: निर्वाणं सन्धयेत् प्रार्थयेदिति ब्रवीमि पूर्ववत् ।। ३६।।
।। धर्मनाम नवममध्ययनं समाप्तम् ।।
|| दशमं समाध्यध्ययनम् ।।
इहानन्तराध्ययने धर्मोऽभिहित:, स चाऽविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः
प्रतिपाद्यते
घं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह ।
अपडणे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिव्वजा ||१||
Loading... Page Navigation 1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162