SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् ०.७ ११० होइ भागीत्यादि । तथा-त एव वीरा: धीरा वा ये आप्तो रागादिविप्रमुक्तस्तस्य प्रज्ञा केवलज्ञानाख्या तामन्वेष्टुं शीलं येषां ते आप्तप्रज्ञान्वेषिण: आत्महितान्वेषिणो वा धृतिमन्तः जितेन्द्रियाश्चेति ।। ३३ ।। यदध्यवसायिनो पूर्वोक्तविशेषणविशिष्टा भवन्ति तदाह गिहे दीवमपस्संता, पुरिसादाणिया नरा । ते वीरा बंधणुम्मुक्का, नावकखंति जीवितं ||३४|| ये गृहे गृहवासे दीपं भावदीपं श्रुतज्ञानलाभं द्वीपं वा भावद्वीपं संसारोत्तारं सर्वचारित्रम् अपश्यन्तः प्रव्रज्यां स्वीकृत्य पुरुषादानीया: नराः संवृता भवन्ति तदा ते वीराः पुत्रकलत्रादिस्नेहरूपेण बन्धनेनोन्मुक्ताः बन्धनोन्मुक्ताः सन्तः न पुनः जीवितम् असंयमजीवितम् अवकाङ्क्षन्तीति ।। ३४ ।। किञ्च अगिद्धे सद्द-फासेसु, आरंभेसु अणिस्सिते । सव्वेतं समयातीतं, जमेतं लवितं बहुं ॥३५॥ शब्दस्पर्शेषु आद्यन्तग्रहणात् रूपेषु गन्धेषु रसेषु च अंगृद्धः तथा आरम्भेषु अनिश्रित: असम्बद्धः अप्रवृत्त इत्यर्थः । उपसंहरन्नाह - सर्वमेतत् अध्ययनादेराभ्य प्रतिषिध्यत्वेन यत् लपितम् उक्तं मया बहु तत् समयातीतम् आगमातीतम् इति कृत्वा नानुष्ठेयमिति ।। ३५ ।। प्रतिषेध्यप्रतिषेधद्वारेण मोक्षाभिसन्धानमाह अतिमाणं च मायं च तं परिण्णाय पंडिते । 1 गारवाणि य सव्वाणि, निव्वाणं संधए मुणि ॥३६॥ त्ति बेमि । अतिमानं महामानं मायां च चशब्दात् क्रोधलोभावपि, तथा सर्वाणि गारवाणि ऋद्धिरससातालक्षणानि च पंडित: ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेत्, परिहृत्य च मुनि: निर्वाणं सन्धयेत् प्रार्थयेदिति ब्रवीमि पूर्ववत् ।। ३६।। ।। धर्मनाम नवममध्ययनं समाप्तम् ।। || दशमं समाध्यध्ययनम् ।। इहानन्तराध्ययने धर्मोऽभिहित:, स चाऽविकलः समाधौ सति भवतीत्यतोऽधुना समाधिः प्रतिपाद्यते घं मइमं अणुवीति धम्मं, अंजू समाहिं तमिणं सुणेह । अपडणे भिक्खू तु समाहिपत्ते, अणियाणभूतेसु परिव्वजा ||१||
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy