Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
addroiddedadddddddre श्री सूत्रकृताङ्गसूत्रम् sadachadaebaik१०५ विरेचनम् अधोविरेकः, वमनम् ऊर्ध्वविरेकम् अञ्जनं नयनयोः इत्येवमादिकमन्यदपि शरीरसंस्कारादिकं यत्, संयमस्य पलिमन्थकारित्वात् उपघातकारित्वात् पलिमन्थः उपघात: तद् एतद् विद्वान् परिजानीयात् स्वरूपतस्तद्विपाकतश्च परिज्ञाय प्रत्याचक्षीतेति ।।१२।। अपि चगंध मल्ल सिणाणं च, दंतपक्खालणं तहा। परिग्गहित्थि कम्मं च, तं विज्जं परिजाणिया ।।१३।।
गन्धं कोष्ठपुटादि सुगन्धिद्रव्यं, माल्यं पुष्पमालादि, स्नानं देशतः सर्वतश्च, दन्तप्रक्षालनं तथा परिग्रहः सचित्तादेः, स्त्रियः दिव्यमानुषीतरैश्चयः कर्म-हस्तकर्म तद् एतत् सर्वं कर्मोपादानतया विद्वान् परिजानीयात्-परिज्ञाय परित्यजेदिति ।।१३।। अपि चउद्देसियं कीयगडं, पामिच्चं चेव आहडं । पूतिं अणेसणिज्जं च, तं विज्जं परिजाणिया ||१४|| .
___साध्वाइशेन यद्दानाय व्यवस्थाप्यते तद् उद्देशिकं, क्रीतं मूल्यं तेन क्रीतं गृहीतं क्रीतक्रीतं, प्रामित्यम्-उद्यतकम् उच्छिन्नकम् इतियावत्, आहृतम् अभ्याहृतं, पूयम्-आधाकर्मावयवसम्पृक्तं शुद्धमाप्याहारजातं पूति भवति, किंबहुना ? यत् केनचिद्दोषेण अनेषणीयम् अशुद्धं तत् एतत् सर्वं विद्वान् परिजानीयात् संसारकारणतया परिज्ञाय प्रत्याचक्षीतेति ।।१४।। किञ्चान्यत्आसूणिमक्खिरागं च, गिद्धवघायकम्मगं | उच्छोलणं च कक्कं च, तं विज्जं परिजाणिया ||१५||
येनाऽऽहारादिना अशूनः सन् आ-समन्तात् शूनीभवति-बलवान् भवति तद् आशूनीत्युच्यते, यदिवा आसूणी श्लाघा यतः श्लाघितः सन् कश्चित् शूनवच्छूनो लघुप्रकृतिक: दर्पध्मातत्वात् स्तब्धो भवति, तथा अक्षिरागम् अक्ष्णो रञ्जनं सौवीरादिना, तथा गृद्धिं विषयासेवेनम्, तथा जन्तुनाम् उपघातकर्म, तथाहि-उच्छोलनं-हस्तपादादि प्रक्षालनं, तथा कल्कं शरीरोद्वर्तनकं तद् एतत्सर्वं कर्मबन्धायेति विद्वान् परिजानीयात्-ज्ञपरिज्ञया परिज्ञाय परिहरेदिति ।।१५।। अपि चसंपसारी कयकिरिओ, पसिणायतणाणि य । सागारियपिंडं च, तं विज्जं परिजाणिया ||१६||
सम्प्रसारको नाम असंयतैः सार्धम् असंयतकार्येषु पर्यालोचयति उपदेशं वा ददाति, कृतक्रियो नाम यो हि असंयतानां कृतम् आरम्भं प्रशंसति, तथा प्रश्नस्य-आदर्शप्रश्नादे: आय
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162