________________
Bachchadhaachaabe श्री सूत्रकृताङ्गसूत्रम् dadakaaaaaaag ९४ | जे धम्मलद्धं विणिहाय भुंजे, वियडेण साहट्ट य जो सिणाति । जो धावति लूसयती व वत्थं, अहाहु से णागणियस्स दूरे ।।२१।।
यः कश्चित् शीतलविहारी धर्मेण मुधिकया लब्धं धर्मलब्धम् आहारादिकं निर्दोषमपि विनिधाय सन्निधिं कृत्वा भुङ्क्ते तथा-यो विकटेन प्रासुकोदकेन संहृत्य च सङ्कोच्याङ्गानि प्रासुकेऽपि प्रदेशे स्नाति, यो धावति प्रक्षालयति वस्त्रं च विभूषार्थम्, एवमेव लूषयति छिनत्ति दीर्घ ह्रस्वं वा सन्धत्ते स्वार्थं परार्थं वा स नाग्न्यस्य निर्ग्रन्थभावस्य दूरे वर्तते एवमाहुः तीर्थकरगणधरादय इति ।।२१।। उक्ताः कुशीला:, अधुना शीलवन्त: प्रतिपाद्यन्तेकम्मं परिणाय दगंसि धीरे, वियडेण जीवेज्ज य आदिमोक्खं । से बीय-कंदाति अभुंजमाणे, विरते सिणाणादिसु इत्थियासु ।।२२।। __ • धीरः बुद्धिमान् उदके उदकसमारम्भे सति कर्म तस्य बन्धो भवति, एवं परिज्ञाय विकटेन प्रासुकोदकेन सौवीरादिना च जीव्यात् चशब्दात् प्रासुकेनैवाहारादिना प्राणवृत्तिं कुर्यात् आदिमोक्षं धर्मस्यादिकारणं शरीरं तद्विमुक्ति यावत् यावज्जीवमित्यर्थः किञ्चासौ बीजकन्दादीन् अभुञ्जान: विरतश्च स्नानादिभ्यः स्त्र्यादिभ्यः उपलक्षणाद् रात्रिभोजनादेः । यश्चैवम्भूतो नासौ कुशीलदोषैर्युज्यते, न संसारे बम्भ्रमीति, ततश्च न दुखित: स्तनति, नापि लुप्यते त्रस्यते चेति ।।२२ ।। पुनरपि कुशीलानेवाधिकृत्याहजे मातरं च पियरं च हेच्चा, गारं तहा पुत्त पसुंधणं च । कुलाई जे धावति साउगाई, अहाऽऽहु से सामणियस्स दूरे ।।२३।।
यः कश्चिदपरिणतधर्मा मातरं च पितरं चशब्दात् भ्रातृभगिन्यादिकम् अगारं गृहं पुत्रम् अपत्यजातं पशुं हस्त्यश्वगोमहिष्यादिकं धनं च प्रव्रजितत्वात् हित्वा त्यक्त्वा पुनर्हीनसत्वतया रसलाम्पट्यात् स्वादुकानि स्वादुभोजनवन्ति कुलानि यो धावति स श्रामणस्य दूरे वर्तते, एवमाहुस्तीर्थकरादय इति ।।२३।। एतदेव विशेषेण दर्शयितुमाहकुलाइंजे धावति सादुगाई, आघाति धम्म उदराणुगिद्धे । अहाहु से आयरियाण सतंसे, जे लावइज्जा असणस्स हेउं ||२४||
___ यः स्वादुकानि कुलानि धावति, प्रविष्टः सन् आख्याति च धर्मं धर्मव्याजेनाऽऽख्यायिका: उदरानुगृद्ध ः उदरभरणव्यग्र: स आचार्यगुणानाम् आर्यगुणानां वा शतांशे शतसहस्रादेरप्यधो वर्तते । यश्च अशनस्य हेतुम् आत्मगुणानपरेण आलापयेत् भाणयेत् सोऽपि अधो वर्तत इति तीर्थंकरगणधरादय आहुः इत्यर्थः ।।२४।। किञ्च