________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
..
९३
• जलशौचपरायणाः प्राणिन एव तन्मयान् तदाश्रितांश्च पूतरकादीन् विनिघ्नन्ति व्यापादयन्तीति ।। १६ ।।
किञ्च
पावाइं कम्माइं पकुव्वतो हि, सिओदगं तु जइ तं हरेज्जा । सिज्झिसु एगे दगसत्तघाती, मुसं वयंते जलसिद्धिमाहु ||१७||
पापानि कर्माणि प्रकुर्वतः सतः यत् कर्मोपचीयते तत् शीतोदकं तु यदि हरेत् हि यस्मादेवं तस्मात् सिद्धयेयुः एके उदकसत्त्वघातिनः अपि न चैतद्दृष्टमिष्टं वा तस्माद् ये जलसिद्धिं जलावगाहनान्मोक्षम् आहुः ते मृषा वदन्तीति ।। १७ ।। किञ्चान्यत्
ते जे सिद्धिमुदाहरति, सायं च पातं अगणि फुसंता । एवं सिया सिद्धि हवेज्ज तम्हा, अगणि फुसंताण कुकम्मिणं पि ||१८||
सायं प्रातश्चाग्निं स्पृशन्त: तर्पयन्तः हुतेन ये सिद्धिमुदाहरन्ति, तान् प्रत्याह-यस्माद् एवम् अग्निस्पर्शेन सिद्धिः स्यात् तस्माद् अग्निं स्पृशतां कुकर्मिणामपि अङ्गारदाहककुम्भकारायस्कारादीनामपि सिद्धिर्भवेद् न चैतद् दृष्टमिष्टं वा तस्मादेतदपि युक्तिविकलत्वाद् वाङ्मात्रमेवेति ।।१८।। उक्तानि पृथक् कुशीलदर्शनानि, अयमपरस्तेषां सामान्योपालम्भ इत्याहअपरिक्ख दिट्ठ ण हु एव सिद्धी, एहिंति ते घातमबुज्झमाणा । भूतेहिं जाण पडिलेह सातं, विज्जं गहाय तस थावरेहिं ॥१९॥
यैर्मुमुक्षुभिः स्नानादिनाऽग्निहोत्रेण वा सिद्धिरुदाहृता तै: अपरिक्ष्य दृष्टम् एतद् यतो नैवं सिद्धिः, प्रत्युत तत्त्वम् अबुध्यमानास्ते धातं संसारम् एष्यन्ति प्राप्स्यन्ति । यत एवं ततो जानन् विद्वान् विद्यां विवेकं गृहीत्वा यथा-त्रसस्थावरेषु भूतेषु एकेन्द्रियादिषु सुखं प्रियमिति प्रत्युपेक्ष्य पर्यालोच्य जानीहि यदुत न च सुखैषिणां सत्त्वानां दुःखोत्पादनेन सुखावाप्तिरिति ।।१९।। ये पुनः प्राण्युपमर्दादिषु प्रवर्तन्ते सुशीला: कुशीलाश्च ते यदनुभवन्ति तदाहथणंति लुप्पंति तसंति कम्मी, पुढो जगा परिसंखाय भिक्खू । तम्हा विदू विरते आयगुत्ते, दुडुं तसे य पडिसंहरेज्जा ||२०||
नरकादौ दुःखै पीड्यमानाः स्तनन्ति क्रन्दन्ति, लुप्यन्ते छिद्यन्ते हन्यन्ते च, त्रस्यन्ति पलायन्ते कर्मिणः सपापाः । पृथक् जगन्ति जगज्जीवान् परिसङ्ख्याय ज्ञात्वा, तथाहियस्मात् सपापा: स्तनन्ति लुप्यन्ते त्रस्यन्ति च तस्मात् विद्वान् प्राण्युपमर्दादे: विरत आत्मगुप्तो भिक्षुः : त्रसान् चशब्दात् स्थावरानपि दृष्ट्वा तदुपघातकारिणीं क्रियां प्रतिसंहरेत् निवर्तयेदिति ।। २० ।। साम्प्रतं स्वयूथ्या: कुशीला अभिधीयन्ते