________________
aaidikskit श्री सूत्रकृताङ्गसूत्रम् adaaaa १२ वा 'आहारओ पंचकवज्जणेणं' आहारत इति आहारमाश्रित्य पञ्चकवर्जनेन, तद्यथा-लशुनं पलाण्डुः करभीक्षीरं गोमांसं मद्यं चेत्येतत्पञ्चकवर्जनेन मोक्षं प्रवदन्ति, तथा-एके च वारिभद्रकादयो भागवतविशेषा शीतोदकसेवनेन मोक्षं प्रवदन्तीत्यर्थः, तथा-एके तापसब्राह्मणादयः अग्नौ हुतेन मोक्षं प्रवदन्तीति ।।१२।। अथ तेषामुत्तरदानायाहपाओसिणाणादिसु णत्थि मोक्खो, खारस्स लोणस्स अणासएणं । ते मज्ज मंसं लसुणं च भोच्चा, अन्नत्थ वासं परिकप्पयंति ।।१३।।
____प्रात: स्नानादिभिर्नास्ति नि:शीलानां मोक्षः, आदिग्रहणात् हस्तपादादि प्रक्षालनं गृह्यते, तथा क्षारस्य लवणस्य अनास्वादनेन अपरिभोगेन मोक्षो नास्ति, लवणरहिते देशे सर्वेषां मोक्षप्रसङ्गात्, न चैवं दृष्टमिष्टं वा । पुन: ते कुतीथिका मद्यं मासं लशुनं च भुक्त्वा मोक्षाद् अन्यत्र संसार एव वासं परिकल्पयन्ति । मद्यमांसादिभोजिनां न मोक्षावाप्तिरित्यर्थः ।।१३।। अथ विशेषेणोत्तरदानायाहउदगेण जे सिद्धिमुदाहरंति, सायं च पातं उदगं फुसंता। उदगस्स फासेण सिया य सिद्धी, सिन्झिसु पाणा बहवे दगंसि ॥१४॥
सायं प्रातश्च उदकं स्पृशन्तो ये उदकेन शीतवारिणा सिद्धिमुदाहरन्ति तान् प्रत्याहउदकस्य स्पर्शेन यदि स्याच्च सिद्धिः तदा प्रथमं सिध्येयुः प्राणिनः मत्स्यादयः बहवः उदके इति ।।१४।। एतदेवाइमच्छा य कुम्मा य सिरीसिवा य, मग्गू य उट्टा दगरक्खसा य । अट्ठाणमेयं कुसला वदंति, उदगेण जे सिद्धिमुदाहरंति ।।१५।।
___ मत्स्याश्च कुर्माश्च सरिसृपाश्च मद्गवश्च जलवायसा: उष्ट्राः जलचरविशेषा: उदकराक्षसाश्च जलमानुषाकृतयः एतेषां सर्वेषां मोक्षप्रसङ्ग, स्यात् ततश्च ये उदकेन सिद्धिमुदाहरन्ति मोक्ष प्रवदन्ति तेषाम् एतत् प्ररूपणम् अस्थानं युक्तिशून्यत्वादेवाऽयुक्तमिति कुशलाः मोक्षमार्गज्ञा: वदन्तीति ।।१५।। किञ्चाऽन्यत्उदगं जती कम्ममलं हरेज्जा, एवं सुहं इच्छामेत्तमेव । अंधव्व णेयारमणुस्सरित्ता, पाणाणि चेवं विणिहंति मंदा ||१६||
उदकं यदि कर्ममलं हरेत् तदा एवम् उक्तनीत्या शुभं पुण्यमपि अपहरेत् । नो चेत्, ततस्तव इच्छामात्रेव इदं यदुच्यते-जलं कर्ममलाऽपहारीति । एवमपि व्यवस्थिते जलशौचोपदेशकं स्मार्तमार्गमनुसरन्त: मन्दाः जात्यन्धतुल्या अपरम् अन्धं नेतारं मार्गदेशकम् अनुसृत्य