________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् circadian ९१ | जातिं च बुद्धिं च विणासयंते, बीयादि अस्संजय आयदंडे । अहाहु से लोए अणज्जधम्मे, बीयाति जे हिंसति आयसाते ।।९।।
जातिम् उत्पत्तिं वृद्धिं च अकुरपत्रादिभेदेन बीजानि च तत्फलानि विनाशयन् असंयत: आत्मानं दण्डयतीति आत्मदण्डः समवसेयः । अथ तीर्थकरगणधरादय आहुः-य आत्मसाताय बीजानि उपलक्षणाद् वनस्पतिकायं हिनस्ति स लोके अनार्यधर्मा भवतीति ।।९।। साम्प्रतं वनस्पतिकायोपमर्दककर्मविपाकमाहगब्भाइ मिज्जंति बुया-ऽबुयाणा, णरा परे पंचसिहा कुमारा | जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ||१०||
वनस्पतिकायोपमर्दका बहुषु जन्मसु गर्भादिकासु अवस्थासु म्रियन्ते । ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखाः पञ्चेन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि स्वे स्वे विषये येषां ते तथा कुमारा युवानो मध्यमवयसः स्थविरा अत्यन्तवृद्धाश्च सन्त: आयुःक्षये सति प्रलीनाः सन्त: च्यवन्ति अनियतायुष एव देहं त्यक्त्वा परलोकं यान्तीत्यर्थः ।।१०।। किञ्चान्यत्संबुज्झहा जंतवो ! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिते व लोए, सकम्मुणा विपरियासुवेति ११।।
हे ! जन्तवः सम्बुध्यध्वम्, यथा-मानुषत्वं दुर्लभं जन्मादिभवं भयं दृष्ट्वा तथाबालिशेन कशीलपाषण्डिलोकेन सदसद्विवेकस्य अलम्भः तथा निश्चयनयत एकान्तदु:खो ज्वरित इव लोकः स्वकर्मणा विपर्यासमुपैति, तथाहि- सुखार्थी प्राण्युपमदं कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति ।।११।। उक्त: कुशीलविपाक: अधुना तद्दर्शनान्यभिधीयन्तेइहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ।।१२।।
इह पाषण्डिलोके एके मूढाः प्रवदन्ति मोक्षं मोक्षप्राप्ति, केनेत्याह- आह्रियत इत्याहार ओदनादिस्तस्य सम्पद् रसपुष्टिस्तां जनयतीति आहारसम्पज्जननं लवणं तस्य वर्जनं तेन आहारसम्पज्जननवर्जनेन लवणवर्जनेन मोक्षं वदन्तीत्यर्थः । पाठान्तरं वा 'आहारसपंचयवज्जनेन' आहारेण सह लवणपञ्चकम् आहारसपञ्चकं, लवणपञ्चकं चेदं, तद्यथा-सैंधवं सौवर्चलं बिडं रौमं समुद्रं चेति । लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रवदन्ति, पाठान्तरं