________________
addadakaitiacaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaaaaaaduddit९० जे मायरं च पियरं च हेच्चा, समणबदे अगणि समारभेज्जा । अहाहु से लोगे कुसीलधम्मे, भूताई जे हिंसति आतसाते ||५||
ये मातरं पितरं स्वजनादिनां च हित्वा त्यक्त्वा श्रमणव्रते उपस्थिता अपि अग्नि समारभन्ते तानाश्रित्य अथ तीर्थकरगणधरा: आहुः यथा स पाषण्डिलोकः कुशीलधर्मा य आत्मसातं स्वकीयसुखार्थम् अग्निकायिकादीनि भूतानि हिनस्तीति ।।५ ।। अथाऽग्निकायसमारम्भे यथा हिंसा भवति तथा दर्शयन्नाहउज्जालओ पाण निवातएज्जा, निव्वावओ अगणि निवातइज्जा । तम्हा उ मेहावि समिक्ख धम्म, ण पंडिते अगणि समारभेज्जा ||६||
___ अग्निम् उज्ज्वालयन् अग्निकायमपरांश्च पृथ्व्याद्याश्रितान् स्थावरान् त्रसांश्च प्राणिनः निपातयेद् विनाशयेत् तथा अग्निम् उदकादिना निर्वापयन् विध्यापयन् उदकादीन् तदाश्रितांश्च प्राणिनः निपातयेत् । यस्मादेवमुभयथापि प्राणातिपात: तस्मात्, तु मेधावी समीक्ष्य धर्म पण्डितः नाग्नि समारभते ।।६।। कथमग्निकायसमारम्भेणापरप्राणिवधो भवतीत्याशङ्क्याहपुढवी वि जीवा आऊ वि जीवा, पाणा य संपातिम संपयंति । संसेदया कट्ठसमस्सिता य, एते दहे अगणि समारभंते ||७||
पृथ्व्यपि जीवाः, आपोऽपि जीवाः, एतदुभयनिश्रिताश्च जीवाः, प्राणिनश्च सम्पातिमाः शलभादय: अग्नौ संपतन्ति, संस्वेदजाः करिषादिष्विन्धनेषु, काष्ठसमाश्रिताश्च घुणपिपीलिकादयश्च एतान् त्रसस्थावरान दहेद् यस्तापसादिक: अग्निकायं समारभेतेति ।।७।। साम्प्रतं ते चान्ये वनस्पतिकायसमारम्भादनिवृत्ताः परामृश्यन्तेहरिताणि भूताणि विलंबगाणि, आहारदेहाइं पुढो सिताई। जे छिंदती आतसुहं पडुच्चा, पागब्भि पाणे बहुणं तिवाती ||८||
हरितानि दूर्वाऽङ कुरादीनि सङ्ख्येयाऽसङ्ख्येयानन्तभेदभिन्नानि भूतानि जीवा मनुष्यवद् गर्भप्रसवबालकुमारयुवमध्यमस्थविराद्यवस्थालक्षणं जीवाकारं विलम्बन्ति धारयन्तीति विलम्बकानि आहारादेर्वृद्धिदर्शनाद् आहारं देहांश्च मूलस्कन्धशाखापत्रपुष्पादिलक्षणान् पृथक प्रत्येकं श्रितानि । एतानि वनस्पतिकायिकानि यच्छिनत्ति आत्मसुखम् आहारादिलक्षणं प्रतीत्य स प्रागल्भी निरनुक्रोशमति: वनस्पतिकायिकानां तदाश्रितानाञ्च बहूनां प्राणिनाम् अतिपाती विनाशको भवति तदतिपाताच्च निरनुक्रोशतया न धर्मो नाप्यात्मसुखमित्यर्थः ।।८।। किञ्च