Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaad८१ ]
सदा ज्वलतीति सदाज्वला यदिवा सदाजला नामा अभिधाना नदी अकारलोपाद् अभिदुर्गा प्रपिच्छिला रुधिरादिना तथा पदव्यत्ययात् तप्तविलीनलोहा तप्तविलीनलोहसदृशजला वर्तते यस्यामभिदुर्गायां प्रपद्यमानाः प्रेर्यमाना नरकपालैः एकात्मानः एकाकिन: अत्राणा: अनुक्रमणं प्लवनं कुर्वन्तीति ।।२१।। उपसंहरन्नाहएयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स तु होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ।।२२।।
एते विरूपाः स्पर्शाः स्पृशन्ति चिरस्थितिकं बालं स्पृशन्ति निरन्तरं तत्र नरके । न तु हन्यमानस्य भवति त्राणं कोऽपि परं एक: नारकजीव: स्वयं स्वकं वा दुःखं प्रत्यनुभवतीति ।।२२।। किञ्चान्यत्जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमज्जणित्ता, वेदंति दुक्खी तमणंतदुक्खं ।।२३।।
यत् यादृशं च पूर्वमकार्षीत् कर्म तदेव तादृक् च आगच्छति विपाकरूपेण सम्पराये संसारे । एकान्तदुःखम् एव भवमर्जयित्वा दुःखीनो जीवा: तत् पूर्वनिर्दिष्टम् अनन्तदुःखं वेदयन्तीति ।।२३।। अथोपदेशमाहएताणि सोच्चा णरगाणि धीरे, न हिंसते किंचण सव्वलोए । एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोगस्स वसं न गच्छे ।।२४।।
___एतान् नरकान् तात्स्थ्यात्तदव्यपदेश इति नरकदु:खविशेषान् श्रुत्वा धीर: न हिंस्यात् कञ्चन सर्वलोके । अपरिग्रहे तु मोक्षे संयमे वा एकान्तदृष्टिः सम्यग्दृष्टिः बुध्येत लोकम् अशुभकर्मकारिणं तद्विपाकभुजं वा, न तु लोकस्य विषयकषायलक्षणस्य वशं गच्छेदिति ।।२४।। एतद्दुःखविशेषं सर्वत्रापि संसारे दर्शयन्नाहएवं तिरिक्खे मणुयामरेसुं, चतुरंतऽणंतं तवणुविवागं । स सव्वमेयं इति वेदयित्ता, कंखेज्ज कालं धुवमाचरंतो |२५|| त्ति बेमि ।
___ एवम् अनन्तरोक्तप्रकारेण तिर्यङ्मनुजाऽमरेषु अपि चतुरन्तं चतुर्गतिकम् अनन्तं तदनुरूपं दु:खविपाकं स बुद्धिमान् सर्वमेतद् दुःखरूपमिति विदित्वा ध्रुवं मोक्षमाद्रियमाण: तत्कारणं संयमं वाऽऽचरन्यावज्जीवं कालं मृत्युकालं च काक्षेत् प्रतीक्षेतेति ब्रवीमि।।२५।।
।। पञ्चममध्ययनं समाप्तम् ।।
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162