________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaad८१ ]
सदा ज्वलतीति सदाज्वला यदिवा सदाजला नामा अभिधाना नदी अकारलोपाद् अभिदुर्गा प्रपिच्छिला रुधिरादिना तथा पदव्यत्ययात् तप्तविलीनलोहा तप्तविलीनलोहसदृशजला वर्तते यस्यामभिदुर्गायां प्रपद्यमानाः प्रेर्यमाना नरकपालैः एकात्मानः एकाकिन: अत्राणा: अनुक्रमणं प्लवनं कुर्वन्तीति ।।२१।। उपसंहरन्नाहएयाइं फासाइं फुसंति बालं, निरंतरं तत्थ चिरद्वितीयं । ण हम्ममाणस्स तु होइ ताणं, एगो सयं पच्चणुहोइ दुक्खं ।।२२।।
एते विरूपाः स्पर्शाः स्पृशन्ति चिरस्थितिकं बालं स्पृशन्ति निरन्तरं तत्र नरके । न तु हन्यमानस्य भवति त्राणं कोऽपि परं एक: नारकजीव: स्वयं स्वकं वा दुःखं प्रत्यनुभवतीति ।।२२।। किञ्चान्यत्जं जारिसं पुवमकासि कम्म, तमेव आगच्छति संपराए । एगंतदुक्खं भवमज्जणित्ता, वेदंति दुक्खी तमणंतदुक्खं ।।२३।।
यत् यादृशं च पूर्वमकार्षीत् कर्म तदेव तादृक् च आगच्छति विपाकरूपेण सम्पराये संसारे । एकान्तदुःखम् एव भवमर्जयित्वा दुःखीनो जीवा: तत् पूर्वनिर्दिष्टम् अनन्तदुःखं वेदयन्तीति ।।२३।। अथोपदेशमाहएताणि सोच्चा णरगाणि धीरे, न हिंसते किंचण सव्वलोए । एगंतदिट्ठी अपरिग्गहे उ, बुज्झिज्ज लोगस्स वसं न गच्छे ।।२४।।
___एतान् नरकान् तात्स्थ्यात्तदव्यपदेश इति नरकदु:खविशेषान् श्रुत्वा धीर: न हिंस्यात् कञ्चन सर्वलोके । अपरिग्रहे तु मोक्षे संयमे वा एकान्तदृष्टिः सम्यग्दृष्टिः बुध्येत लोकम् अशुभकर्मकारिणं तद्विपाकभुजं वा, न तु लोकस्य विषयकषायलक्षणस्य वशं गच्छेदिति ।।२४।। एतद्दुःखविशेषं सर्वत्रापि संसारे दर्शयन्नाहएवं तिरिक्खे मणुयामरेसुं, चतुरंतऽणंतं तवणुविवागं । स सव्वमेयं इति वेदयित्ता, कंखेज्ज कालं धुवमाचरंतो |२५|| त्ति बेमि ।
___ एवम् अनन्तरोक्तप्रकारेण तिर्यङ्मनुजाऽमरेषु अपि चतुरन्तं चतुर्गतिकम् अनन्तं तदनुरूपं दु:खविपाकं स बुद्धिमान् सर्वमेतद् दुःखरूपमिति विदित्वा ध्रुवं मोक्षमाद्रियमाण: तत्कारणं संयमं वाऽऽचरन्यावज्जीवं कालं मृत्युकालं च काक्षेत् प्रतीक्षेतेति ब्रवीमि।।२५।।
।। पञ्चममध्ययनं समाप्तम् ।।