________________
addedeochuddae श्री सूत्रकृताङ्गसूत्रम् saddedadis८२]
!! अथ महावीरस्तवनाम षष्ठमध्ययनम् ||
अनन्तराध्ययने नरकविभक्तिः प्रतिपादिता, सा च श्रीमन्महावीरस्वामिनाऽभिहितेत्यतस्तस्यैवानेन गुणकीर्तनद्वारेण चरितं प्रपिपाद्यते । तत्रेयमादिगाथापुच्छिस्सु णं समणा माहणा य, अगारिणो य परतित्थिया य । से केइ णेगंतहिय धम्ममाहु, अणेलिसं साधुसमिक्खयाए ||१||
नरकविभक्ति श्रुत्वा श्रमणाः ब्राह्मणः अगारिणश्च तथा ये च परतीथिका ते सुधस्विामिनं पृष्टवन्तः, तथाहि-स कः ? य इमम् एकान्तहितम् अनीदृशम् असामान्यं धर्म साधुसमीक्षया तत्त्वपरिच्छित्या समतया वा आह उक्तवानिति ।।१।। तस्यैव गुणजिज्ञासया प्रश्नमाहकहं च णाणं कह दंसणं से, सीलं कहं नातपुत्तस्स आसी । जाणासि णं भिक्खु जहातहेणं, अहासुतं बूहि जहा णिसंतं ।।२।।
कथं केनप्रकारेण किम्भूतं वा तस्य ज्ञानं, कथं दर्शनं कथं च शीलं ज्ञातपुत्रस्य श्रीवर्धस्वामिन आसीत् ? हे भिक्षो ! सुधर्मस्वामिन् ! याथातथ्येन त्वं जानासि यथा श्रुतं दृष्टं च त्वया, श्रुत्वा च यथा निशान्तं श्रुत्वावधारितं तथा ब्रूहि आचक्ष्वेति ।।२।। त एव श्रमणादयः पुन: प्रश्नयन्तिखेयण्णए से कुसले आसुपन्ने, अणंतणाणी य अणंतदंसी । जसंसिणो चक्खुपहे ठियस्स, जाणाहि धम्मं च धिइं च पेहि ॥३॥
___ स भवदुःखाऽपनोदसमर्थोपदेशदानात् खेदं श्रमं जानातीति खेदज्ञः यदिवा क्षेत्रम्आत्मस्वरूपं जानातीति क्षेत्रज्ञः अथवा क्षेत्रम् आकाशं लोकालोकस्वरूपं जानातीति क्षेत्रज्ञः कुशल: महर्षिः इत्यपि क्वचित्पाठः आशुप्रज्ञः सर्वज्ञत्वेन सर्वत्र सर्वदोपयोगात् अनन्तज्ञानी अनन्तदर्शी च, तदेवम्भूतस्य भगवतो यशस्विनश्चक्षुःपथे भवस्थकेवल्यवस्थायां स्थितस्य धर्मं धृति च त्वं जानीषे ततोऽस्माकं पेहि ब्रूहि कथयेति अथवा सुधर्मस्वामी स्वशिष्यान् कथयति-त्वम् अनन्तरोक्तविशेषणविशिष्टस्य धर्मं जानीहि अवगच्छ तथा भगवतो धृति संयमे प्रेक्षस्वेति ।।३।। अथ सुधर्मस्वामी तद्गुणान् कथयतिउड्ढे अहे य तिरियं दिसासु, तसा य जे थावर जे य पाणा | से णिच्चणिच्चेहि समिक्ख पण्णे, दीवे व धम्म समियं उदाहु ||४||
ऊर्ध्वमधस्तिर्यग् दिशासु ये च त्रसा ये च स्थावराः प्राणिन: तान् प्रकर्षेण जानातीति