Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् circadian ९१ | जातिं च बुद्धिं च विणासयंते, बीयादि अस्संजय आयदंडे । अहाहु से लोए अणज्जधम्मे, बीयाति जे हिंसति आयसाते ।।९।।
जातिम् उत्पत्तिं वृद्धिं च अकुरपत्रादिभेदेन बीजानि च तत्फलानि विनाशयन् असंयत: आत्मानं दण्डयतीति आत्मदण्डः समवसेयः । अथ तीर्थकरगणधरादय आहुः-य आत्मसाताय बीजानि उपलक्षणाद् वनस्पतिकायं हिनस्ति स लोके अनार्यधर्मा भवतीति ।।९।। साम्प्रतं वनस्पतिकायोपमर्दककर्मविपाकमाहगब्भाइ मिज्जंति बुया-ऽबुयाणा, णरा परे पंचसिहा कुमारा | जुवाणगा मज्झिम थेरगा य, चयंति ते आउखए पलीणा ||१०||
वनस्पतिकायोपमर्दका बहुषु जन्मसु गर्भादिकासु अवस्थासु म्रियन्ते । ब्रुवन्तोऽब्रुवन्तश्च व्यक्तवाचोऽव्यक्तवाचश्च तथा परे नराः पञ्चशिखाः पञ्चेन्द्रियाणि शिखाभूतानि बुद्धिसमर्थानि स्वे स्वे विषये येषां ते तथा कुमारा युवानो मध्यमवयसः स्थविरा अत्यन्तवृद्धाश्च सन्त: आयुःक्षये सति प्रलीनाः सन्त: च्यवन्ति अनियतायुष एव देहं त्यक्त्वा परलोकं यान्तीत्यर्थः ।।१०।। किञ्चान्यत्संबुज्झहा जंतवो ! माणुसत्तं, दटुं भयं बालिसेणं अलंभो । एगंतदुक्खे जरिते व लोए, सकम्मुणा विपरियासुवेति ११।।
हे ! जन्तवः सम्बुध्यध्वम्, यथा-मानुषत्वं दुर्लभं जन्मादिभवं भयं दृष्ट्वा तथाबालिशेन कशीलपाषण्डिलोकेन सदसद्विवेकस्य अलम्भः तथा निश्चयनयत एकान्तदु:खो ज्वरित इव लोकः स्वकर्मणा विपर्यासमुपैति, तथाहि- सुखार्थी प्राण्युपमदं कुर्वन् दुःखं प्राप्नोति, यदिवा मोक्षार्थी संसारं पर्यटतीति ।।११।। उक्त: कुशीलविपाक: अधुना तद्दर्शनान्यभिधीयन्तेइहेगे मूढा पवदंति मोक्खं, आहारसंपज्जणवज्जणेणं । एगे य सीतोदगसेवणेणं, हुतेण एगे पवदंति मोक्खं ।।१२।।
इह पाषण्डिलोके एके मूढाः प्रवदन्ति मोक्षं मोक्षप्राप्ति, केनेत्याह- आह्रियत इत्याहार ओदनादिस्तस्य सम्पद् रसपुष्टिस्तां जनयतीति आहारसम्पज्जननं लवणं तस्य वर्जनं तेन आहारसम्पज्जननवर्जनेन लवणवर्जनेन मोक्षं वदन्तीत्यर्थः । पाठान्तरं वा 'आहारसपंचयवज्जनेन' आहारेण सह लवणपञ्चकम् आहारसपञ्चकं, लवणपञ्चकं चेदं, तद्यथा-सैंधवं सौवर्चलं बिडं रौमं समुद्रं चेति । लवणेन हि सर्वरसानामभिव्यक्तिर्भवति, तदेवम्भूतलवणपरिवर्जनेन रसपरित्याग एव कृतो भवति, तत्त्यागाच्च मोक्षावाप्तिरित्येवं केचन मूढाः प्रवदन्ति, पाठान्तरं
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162