Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aadaacksociaticist श्री सूत्रकृताङ्गसूत्रम् adodaai ४४ | सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गताः सन्तो यतय: संजाता इति ।।६।। एतान् शब्दान् सोढुमशक्नुवतां यद्भवति तदाह- ... -- - - एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्थ मंदा विसीयंति, संगामंसि व भीरुणो ||७||
एतान् आक्रोशरूपान् शब्दान् सोढुम् अशक्नुवन्तो ग्रामेषु नगरेषु तदन्तराले वा व्यवस्थिताः तत्र आक्रोशे सति मन्दा विषीदन्ति सङ्ग्रामे मरणभयादिव भीरवः ।।७।। वधपरीषहमधिकृत्याहअप्पेगे झुझियं भिक्खुं, सुणी दसति लूसए । तत्थ मंदा विसीयंति, तेजपुट्ठा व पाणिणो ||८||
अप्येको लूषक: क्रूरो भक्षकः श्वादिः क्षुधितं भिर्धा दशति, तत्र भक्षणे सति तद्दुःसहत्वाद् मन्दा विषीदन्ति-संयमाद भ्रश्यन्ति यथा तेजः स्पृष्टा दह्यमानाः प्राणिनो वेदनार्ता गात्रं सङ्कोचयन्तीति ।।८।। पुनरपि तानधिकृत्याहअप्पेगे पडिभासंति, पाडिपंथियमागता | पडियारगया एते, जे एते एवंजीविणो ||९||
अप्येके अपुष्टधर्माण: प्रतिपथमागतान् यतीन् दृष्ट्वा प्रतिपन्थितामागताः-विद्वेषितां प्राप्ताः सन्त: प्रतिभाषन्ते, तद्यथा एते पूर्वाचरितस्य कर्मणः प्रतिकारं गताः प्राप्ताः स्वकृतकमफलभोगिनो य ऐते यतय एवंजीविन:-भिक्षावृतयोऽदत्तदाना दु:खं जीवन्तीति ।।९।। किञ्चअप्पेगे वइं जुंजंति, निगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिया ।।१०।।
__अप्येके अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्ना: पिण्डावलगका: परपिण्डप्रार्थका अधमा मुण्डाः कण्डूविनष्टाङ्गा-क्वचित्कण्डूकृतक्षतै रेखाभिर्वा विकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः तथा उज्जल्ला: उपचिततनुमला असमाहिता: अशोभना दुष्टा वाऽसमाधिमुत्पादयन्तीति ।।१०।। साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाहएवं विप्पडिवण्णेगे, अप्पणा तु अजाणगा । तमाओ ते तमं जंति, मंदा मोहेण पाउडा ||११||
एवम् एके विप्रतिपन्नाः साधुमार्गद्वेषिण आत्मना-स्वयं तु अजानका अन्येषां च विवेकिनां वचनमकुर्वाणा अज्ञानरूपात् तमसः सकाशात् उत्कृष्टं तमो यान्ति, यदिवाऽधस्ता
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162