Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐadakidisaot श्री सूत्रकृताङ्गसूत्रम् aaaaad७४
ते परमाधार्मिकास्तान्नैरयिकान् पुनः तप्तायाम् अयः कवल्यां स्वकीये रुधिरे प्रक्षिप्ते, वर्चसा समुच्छ्रितानि खरण्टितानि अङ्गानि येषां ते तथा तान् वर्च:समुच्छ्रिताङ्गान् भिन्नोत्तमाङ्गान् चेतस्तत: स्फुरतस्तान् उद्वर्तयन्तः परिवर्तयन्तश्च पचन्ति सजीवमत्स्यानिवेति ।।१५।। तथापिणो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ||१६||
__नच ते नारका: तत्र अय:कवल्यां मषीभवन्ति भस्मीभवन्ति तथा तीव्रवेदनयाऽभिभूतो न अन्यः कोऽपि जीवोऽस्ति येन स नारको मीयते उपमीयते । अशुभवेदनात्मकं तमनुभागं विपाकम् अनुवेदयन्त: तिष्ठन्ति । तथा-स्वकीयेन दुष्कृतेन दुःखिनो दुःखयन्ति पीड्यन्त इति ।।१६।। किञ्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहतीऽभिदुग्गे, अरहिताभितावा तहवी तविति ॥१७॥
नारकाणां लोलनेन संप्रगाढः तत्र लोलनसंप्रगाढे नरकावासविशेषे शीतार्ता नारका गाढं सुतप्तमग्निं व्रजन्ति, न च तत्र अग्निस्थाने अभिदुर्गे सातं लभन्ते, अरहितो-निरन्तरोऽभितापो येषां ते अरहिताऽभितापास्ते नारका: तथापि नरकपालास्तान्तप्ततैलाग्निना तापयन्तीति ।।१७।। अपि चसे सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥१८॥
तत्र नरके नगरवधे इव परमाधार्मिकै: कदर्थ्यमानानां नारकाणांशब्दः श्रूयते, तथाहि, दुःखोपनीतानि करुणाजनकानि हा मातर् ! हा पितर् ! त्रायस्व ममेत्येवमादीनि पदानि उदीर्णकर्मणां नारकाणां श्रूयन्त इत्यर्थः । उदीर्णकर्माणः हास्यादीनामुदये वर्तमाना नरकपाला: पुनः पुनस्तान् नारकान् सरहं सरभसं सोत्साहं दुःखयन्ति पीडयन्तीति ।।१८।। किञ्चपाणेहि णं पाव विजोजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं सरयंति बाला, सव्वेहिं दंडेहिं पुराकएहिं ।।१९।।
___ श्रीसुधर्मा श्रीजंबूं प्रत्याह-पापाः नरकपाला नारकान् प्राणैः वियोजयन्ति तत् भे युष्माकं प्रवक्ष्यामि याथातथ्येन अवितथरूपेण । दण्डै : उत्पादितदुःखविशेषैः तत्र नरके बाला: परमाधर्मिका नारकान् पुराकृतैः सर्वैः दण्डै: प्राणातिपातादिभि: स्मारयन्ति ।।१९।। किञ्च
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162