Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐ
श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐॐॐ
७२
प्रागल्भी धृष्टः बहूनां प्राणिनां प्राणान् अतिपाती ध्वंसक : अनिर्वृतः अशान्तः बालः अज्ञः घातहेतुत्वाद् घातं नरकम् उपैति । स्निहयतीति स्निहः रागादिमान् निशाम् अन्धकारप्रचुरां नरकभूमिं गच्छति अन्तकाले । किं कृत्वेत्याह- अधः शिरं कृत्वा उपैति दुर्गं नरकमिति ।। ५ ।। तत्र यद्भवति तदाह
1
हण छिंदह भिंदह णं दहेति, सद्दे सुणेत्ता परधम्मियाणं ।
ते नारगाओ भयभिन्नसण्णा, कंखंति के नाम दिसं वयामो ॥६॥
हत छिन्त भिन्त दहत इति परमाधार्मिकाणां शब्दान् श्रुत्वा ते नारका भयभिन्नसंज्ञा : भयेन नष्टचेतना: कां दिशं नाम व्रजाम इति त्राणं काङ्क्षन्तीति || ६ || दिक्षु नष्टा यदनुभवन्ति तदाह
इंगालरासि जलियं सजोतिं, ततोवमं भूमि अणोक्कमंता ।
ते डज्झमाणा कलुणं थांति, अरहस्सरा तत्थ चिरद्वितीया ||७|| अङ्गारराशिं ज्वलितां सज्योतिषं नरकेषु बादरतेजस्कायाऽभावादाह - तप्तोपमां भूमिमनुक्रमन्त: ते चिरस्थिकास्तत्र दह्यमानाः करुणं स्तनन्ति क्रन्दन्ति अरहः स्वराः प्रकटस्वरा इति ।। ७ ।। अपि च
जइ ते सुता वेतरणीऽभिदुग्गा, निसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणि भिदुग्गा, उसुचोइया सत्तिसु हम्ममाणा ॥८॥
श्रीसुधर्मा जम्बूस्वामिनमाह-यदि त्वया श्रुता वैतरणी नदी अलोपाद् आभिमुख्येन दुरुत्तरत्वाच्च अभिदुर्गा निशित: तीक्ष्ण: यथा क्षुर : शरीराऽवयवकर्तनात् तथा तीक्ष्णस्रोता : सा वैतरणी एवम्भूतां वैतरणीमभिदुर्गां नरकपालैः इषुचोदिता: शक्तिभिश्च हन्यमानाः ते नारकाः तरन्तीति ।। ८ ।। किञ्च
कीलेहिं विज्झंति असाहुकम्मा, नावं उविंते सतिविप्पहूणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विद्धूण अहे करेंति ॥९॥
तत्र वैतरण्यां परमाधार्मिकैर्लोहकीलकसङ्कला नावोऽपि विकुर्विताः सन्ति, एवम्भूतां नावम् उपयत: आश्रयतो नारकान् असाधुकर्माणः नरकपालाः कीलकै : विध्यन्ति । ते च विध्यमानाः स्मृतिविप्रहीणा भवन्ति । अन्ये नरकपालास्तु शूलाभिः दीर्घाभिश्च त्रिशूलि - काभि: विद्ध्वा तान् अधः कुर्वन्तीति ।। ९ ।। अपि च
केसि च बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयंसि । कलंबुयावालुय मुम्मुरे य, लोलंति पच्चंति य तत्थ अन्ने || १० ॥
Loading... Page Navigation 1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162