________________
ॐ
श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐॐॐ
७२
प्रागल्भी धृष्टः बहूनां प्राणिनां प्राणान् अतिपाती ध्वंसक : अनिर्वृतः अशान्तः बालः अज्ञः घातहेतुत्वाद् घातं नरकम् उपैति । स्निहयतीति स्निहः रागादिमान् निशाम् अन्धकारप्रचुरां नरकभूमिं गच्छति अन्तकाले । किं कृत्वेत्याह- अधः शिरं कृत्वा उपैति दुर्गं नरकमिति ।। ५ ।। तत्र यद्भवति तदाह
1
हण छिंदह भिंदह णं दहेति, सद्दे सुणेत्ता परधम्मियाणं ।
ते नारगाओ भयभिन्नसण्णा, कंखंति के नाम दिसं वयामो ॥६॥
हत छिन्त भिन्त दहत इति परमाधार्मिकाणां शब्दान् श्रुत्वा ते नारका भयभिन्नसंज्ञा : भयेन नष्टचेतना: कां दिशं नाम व्रजाम इति त्राणं काङ्क्षन्तीति || ६ || दिक्षु नष्टा यदनुभवन्ति तदाह
इंगालरासि जलियं सजोतिं, ततोवमं भूमि अणोक्कमंता ।
ते डज्झमाणा कलुणं थांति, अरहस्सरा तत्थ चिरद्वितीया ||७|| अङ्गारराशिं ज्वलितां सज्योतिषं नरकेषु बादरतेजस्कायाऽभावादाह - तप्तोपमां भूमिमनुक्रमन्त: ते चिरस्थिकास्तत्र दह्यमानाः करुणं स्तनन्ति क्रन्दन्ति अरहः स्वराः प्रकटस्वरा इति ।। ७ ।। अपि च
जइ ते सुता वेतरणीऽभिदुग्गा, निसिओ जहा खुर इव तिक्खसोया । तरंति ते वेयरणि भिदुग्गा, उसुचोइया सत्तिसु हम्ममाणा ॥८॥
श्रीसुधर्मा जम्बूस्वामिनमाह-यदि त्वया श्रुता वैतरणी नदी अलोपाद् आभिमुख्येन दुरुत्तरत्वाच्च अभिदुर्गा निशित: तीक्ष्ण: यथा क्षुर : शरीराऽवयवकर्तनात् तथा तीक्ष्णस्रोता : सा वैतरणी एवम्भूतां वैतरणीमभिदुर्गां नरकपालैः इषुचोदिता: शक्तिभिश्च हन्यमानाः ते नारकाः तरन्तीति ।। ८ ।। किञ्च
कीलेहिं विज्झंति असाहुकम्मा, नावं उविंते सतिविप्पहूणा । अन्ने तु सूलाहिं तिसूलियाहिं, दीहाहिं विद्धूण अहे करेंति ॥९॥
तत्र वैतरण्यां परमाधार्मिकैर्लोहकीलकसङ्कला नावोऽपि विकुर्विताः सन्ति, एवम्भूतां नावम् उपयत: आश्रयतो नारकान् असाधुकर्माणः नरकपालाः कीलकै : विध्यन्ति । ते च विध्यमानाः स्मृतिविप्रहीणा भवन्ति । अन्ये नरकपालास्तु शूलाभिः दीर्घाभिश्च त्रिशूलि - काभि: विद्ध्वा तान् अधः कुर्वन्तीति ।। ९ ।। अपि च
केसि च बंधित्तु गले सिलाओ, उदगंसि बोलेंति महालयंसि । कलंबुयावालुय मुम्मुरे य, लोलंति पच्चंति य तत्थ अन्ने || १० ॥