________________
hidaidadacide श्री सूत्रकृताङ्गसूत्रम् Sharadaadak ७१ |
|| अथ पञ्चमं नरकविभक्त्यध्ययनम् ।। अनन्तरं स्त्रीवशग उक्तस्तस्य नरके भवेदुपपातस्तत्र च यादृशा वेदना: प्रादुर्भवन्ति ता अत्रोच्यतेपुच्छिस्सऽहं केवलियं महेसिं, कहंऽभितावा णरगा पुरत्था । अजाणतो मे मुणि बूहि जाणं, कहं णु बाला णरगं उति ।।१।। एवं मए पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे । पवेदइस्सं दुहमट्टदुग्गं, आदीणियं दुक्कडियं पुरत्था ||२||
श्रीसुधर्मा जम्बूस्वामिनं प्रत्याह-यथा भवन्तो मां पृच्छन्ति तथैवाऽहं पुरस्तात् पूर्व केवलिनं महर्षि वीरभगवन्तं पृष्टवान् तथाहि-कथम् अलोपादभिमुखेन तापयन्तीति अभितापाः तदन्विता: नरका: नरकावासा भवन्तीत्येतद् अजानतो मे हे मुने ! त्वं जानन् बूहि-कथं नु बाला: विवेकविकला: नरकमुपयन्तीति ।।१।। एवं मया पृष्टो महानुभाव आशुप्रज्ञः केवलज्ञानी काश्यपः वीरप्रभुः इदमब्रवीत्-दु:खं नरकं दु:खमेव वाऽर्थो यत्र स तथा तं दुःखार्थं नरकं स एव दुरुत्तरत्वाद् दुर्गस्तं दुर्ग आदीनिकम् अत्यन्तदीनसत्त्वाऽऽश्रयं तथा दुष्कृतं महारम्भं तत्फलं वा यस्मिन् स तथा तं दुष्कृतिकं नरकमेव 'दुक्कडिणं' पाठान्तरमाश्रित्य दुष्कृतिनां नारकाणां चरितं पुरस्ताद्अग्रतः प्रवेदयिष्यामि प्रतिपादयिष्य इति ।। २ ।। यथा प्रतिज्ञातमाहजे केइ बाला इह जीवियही, पावाइं कम्माइं करेंति रुद्दा । ते घोररुवे तिमिसंधयारे, तिब्वाभितावे नरए पडंति ||३||
ये केचिद् बाला: अज्ञत्वेन रौद्राः इह मनुष्यभवे जीवितार्थिन: असंयमजीविताभिलाषिणः पापानि कर्माणि वक्ष्यमाणानि कुर्वन्ति ते धोररूपे तमिस्रान्धकारे बहलतमोंधकारे तीव्राभितापे नरके पतन्तीति ।।३।। तथातिवं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४||
य आत्मसुखं प्रतीत्य तीव्रम् अतिनिर्दयं हिनस्ति प्राणिनस्त्रसान् स्थावरांच, एवं यो लूषक : उपमर्दकारी अदत्ताऽपहारी च भवति स पापोदयात् न शिक्षते नाऽभ्यस्यति किञ्चित् सेवनीयस्य संयमस्येति ।।४।। तथापागभि पाणे बहुणं तिवाती, अणिबुडे घातमुवेति बाले । णिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ट उवेइ दुग्गं ||५||