________________
ॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ०० ७०
परवशो धार्यते, प्रेष्य इव वर्च: शोधनादावपि नियोज्यते । तथा विवेकविकलतया पशुभूत इवावज्ञायते । यदिवा स उभयभ्रष्टत्वाद् दासमृगप्रेष्यपशुभ्योऽप्यधमत्वाद् न कश्चिदिति ।। १८ ।। उपसंहारयाऽऽह—
खु तासु विण्णप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाताए ॥१९॥
एवं पूर्वोक्तं तासु तासां वा स्त्रीणां विज्ञप्तं विज्ञप्यं वा तद्यथा - यदि सकेशाया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकम् अतस्ताभिः सार्ध संस्तवं संवासं च वर्जयेद् यतः तज्जातिकाः स्त्रीजा इमे कामा अवद्यकरा :- पापकरा वज्रकरा वा गुरुत्वादधः पातकराश्च आख्याता इति ।। १९ ।। सर्वोपसंहारार्थमाह
एवं भयं ण सेयाए, इति से अप्पगं निरुंभिता ।
इथो पक्खूि, णो सयपाणिणा णिलिज्जेज्जा ||२०||
एतत् स्त्रीविज्ञप्तं संस्तवादिकं चेहलोके भयं परलोके च न श्रेयसेऽत आत्मानं निरुध्य नैव स्त्रियं नापि पशुं निलीयेत-आश्रयेत्, संवासं त्यजेदित्यर्थः । तथा स्वेन पाणिना अवाच्यं न निलीयेत-सम्बाधयेत, यदिवा स्वकीयेन हस्तेन वा स्त्रीपश्वादिकं न स्पृशेदिति ।। २० ।। अपि चसुविसुद्धलेस्से मेघावी, परकिरियं च वज्जए णाणी । मणसा वयसा कायेणं, सव्वफाससहे अणगारे ||२१||
सुविशुध्धलेश्याको मेधावी विषयभोगोपाधिना परक्रियां परेण परस्य वा स्त्र्यादेः पादादिसम्बाधनादिक्रियां ज्ञानी मनसा वचसा कायेन च कृतकारितानुमतिभिश्च वर्जयेद् यतः सर्वस्पर्शसह : अनगारो भवति अयं भावः स्त्रीस्पर्शवशगो न भवतीति ।। २१ । । क एवमाहेति दर्शयति
इच्चेवमाहु से वीरे, घूअरए घूयमोहे से भिक्खू | तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि ॥२२॥ त्ति बेमि ।
इत्येवं धूतरजा धूतमोहः पाठान्तरेण च धूतरागमार्गः स भगवान् वीर एवाह । यत एवं तस्मात् स भिक्षुः अध्यात्मविशुद्धः सुविमुक्तः सन् आमोक्षाय परिव्रजेदिति ब्रवीमीति ।। २२ ।।
।। स्त्रीपरिज्ञानामकं चतुर्थाध्ययनं समाप्तम् ।।