________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् decaddid६९ कङ्कतकं, सीहलिपासगं-वीणासंयमनार्थमूर्णामयं कङ्कणं चानय । आदर्शकं च प्रयच्छ दन्तप्रक्षालनं दन्तकाष्ठादिकं मदन्तिके प्रवेशयेति ।।११।। तथा-पूगफलं ताम्बूलं सूची सूत्रं च कोशं वारकादिभाजनं च मोकमेहाय प्रस्रवणार्थं शूर्पम् उदूखलं च क्षारगालनकं-सर्जिकादिगालनार्थं चालनीकास्थानीयं च जानीहि-आनयेति ।।१२।। किञ्च-हे आयुष्मन् ! देवपूजार्थं चन्दालकं-ताम्रमयं भाजनविशेषं, करकं बृहद्घटं चानय । वर्चीगृहं-पुरीषोत्सर्गस्थानं च खन संस्कुरु, शरपातकं-धनुश्च जाताय-पुत्राय ढौकय, गोरथकं-त्रिहायनं बलीवदं च ढौकय स च सामणेराय श्रमणस्यापत्यं श्रामणिस्तस्मै श्रमणपुत्राय गन्त्र्यादिकृते भविष्यतीति ।।१३।। तथाघटिकां च मृन्मयकुल्लडिकां, सडिण्डिमकं सह पटहकादिवाजिंत्रविशेषेण चेलगोलं वस्त्रतन्तुमयं कन्दुकं च कुमारभूताय-क्षुल्लकरूपाय राजकुमारभूताय वा मत्पुत्राय क्रीडनार्थमानय, वर्षवर्षाकालश्च समभ्यापन्न-समभिमुखमापन्न: अत आवसथं गृहं च संस्थापय भक्तं तन्दुलादिकं च जानीहि-निष्पादयेति ।।१४।। तथा-आसन्दिकाम् उपवेशनयोग्यां मञ्चिकां च नवसूत्रां कारय, पादुके च सङ्क्रमणार्थमानयेति, अथवा पुत्रदौहृदार्थम् एवं ते स्त्रीवशगा दासा इव आज्ञाप्या भवन्तीति ।।१५।। अन्यच्चजाते फले समुप्पन्ने, गेण्हसु वा णं अहवा जहाहि । अह पुत्तपोसिणो एगे, भारवहा हवंति उट्टा वा ||१६||
जाते फले कामभोगफले पुत्रे समुत्पन्ने सति सा पति भणति-यावन्नव मासान् मया कुक्षौ धृत इदानीं तवैष इति गृहाण वाऽथवा जहाहि त्यज वा । अथ पुत्रपोषिण उष्ट्रा इव एके भारवहा भवन्तीति ।।१६।। किञ्चराओ वि उठ्ठिया संता, दारगं संठवेंति धाती वा । सुहिरामणा वि ते संता, वत्थधुवा हवंति हंसा वा ||१७||
रात्रावप्युत्थिताः सन्तो रुदन्तं च दारकं संस्थापयन्ति, पाठान्तरं संज्ञापयन्ति-उल्लापयन्ति धात्रीव सुह्रीमनसः लज्जालवोऽपि सन्तस्ते विहाय लज्जां हंसा:-रजका इव वस्त्रधावका भवन्ति उपलक्षणं चैतद् जलवहनादिकं सर्वजघन्यमपि कर्म कुर्वन्तीति ।।१७।। किमेवममिधीयते ? यत:एवं बहुहिं कयपुवं, भोगत्थाए जेऽभियावन्ना । दासे मिए व पेस्से वा, पसुभूते वा से ण वा केइ ॥१८॥
एवं पूर्वोक्तं सर्वं बहुभिः कृतपूर्वं तथा परे कुर्वन्ति करिष्यन्ति च ये भोगार्थं स्त्रिया अभ्यापन्नाः अभिमुखमापन्नाः । तथा यो रागान्धः स स्त्रीभिः दास इवादिश्यते, मृग इव