________________
०.००० श्री सूत्रकृताङ्गसूत्रम्
०० ६८
सुमं च वेणुपलासिकां वंशकम्बिकां वाजिंत्रविशेषं तथा गुटिकाम् औषधगुटिकामानय येनाहमविनष्टयौवना भविष्यामीति ।। ७ ।। तथा
·
कुटुं अगरुं तगरुं च संपिडं समं उसीरेण । तेल्लं मुहं भिलिंजाए, वेणुफलाई सन्निधाणाए ॥८ ॥ नंदीचुण्णगाइं पाहराहि, छत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वत्थयं रयावेहि ||९|| सुफणिं च सागपागाए, आमलगाइं दगाहरणं च । तिलगकरणिमंजणसलागं, घिसु मे विघूणयं विजाणाहि ||१०|| संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ||११|| पूयफलं तंबोलं य, सूईसुत्तगं च जाणाहि ।
"
कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ चंदालगं च करगं च वच्चघरगं च आउसो ! खणाहि । सरपाययं च जाताए, गोरहगं च सामणेराए ||१३|| घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए ।
वासं समभिआवन्नं, आवसहं च जाण भत्तं च ||१४||
आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए । अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ||१५||
कुष्ठम्-उत्पलकुष्ठं तगरम् अगर चैते द्वे गन्धिकद्रव्ये उशीरेण सह पिष्टे सति यथा सुगन्धि भवति तथा कुरु, तैलं च मुखाभ्यङ्गाय मुखम्रक्षणाय ढौकयस्व, वेणुफलानि वेणुकार्याणि च करण्डकपेटिकादीनि वस्त्रादीनां सन्निधानायाऽऽनयेति ॥ ८ ।। किञ्च ओष्ठम्रक्षणाय नन्दिचूर्णान्यप्याहर, छत्रम् उपानहौ च जानीहि आनय यतो जानासि, शस्त्रं च सूपच्छेदनाय शाकपत्रादिच्छेदनार्थं ढौकयस्व तथा आनीलम् - इषन्नीलं च वस्त्रं रञ्जयेति ।। ९ ।। अन्यच्चयत्र सुखेन फण्यते क्वाथ्यते तक्रादिकं तत् सुफणि-स्थालीपिठरादिकं तत् सूपपाकाय आनय, शिरोधावनार्थम् आमलकानि दकाऽऽहरणीं जलाऽऽनयनार्थं घटिकां च, तिलककरणीम् अञ्जनशलाकां, गीष्मेषु वीजनार्थं विधूनकं तालवृन्तं चानयेति ।। १० ।। एवं संदंशकं च फणिहं