________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् ॐasai६७ स्त्रियः पादमुध्दृत्य मूर्ध्नि प्रहन्ति ।। २ ।। अन्यच्चजइ केसिया णं मए भिक्खू, णो विहरे सह णमित्थीए । केसाणऽविह लुचिस्सं, नऽन्नत्थ मए चरिज्जासि ||३|| अह णं से होई उवलद्धो, तो पेसंति तहाभूएहिं । अलाउच्छेदं पेहेहि, वग्गुफलाइं आहाराहित्ति ||४|| दारुणि सागपागाए, पज्जोओ वा भविस्सती राओ । पाताणि य मे रयावेहि, एहि य ता मे पिट्टओमद्दे ।।५।। वत्थाणि य मे पडिलेहेहि, अन्नपाणं च आहाराहित्ति । गंधं च रओहरणं च, कासवगं च मे समणुजाणाहि ||६||
हेभिक्षो ! यदि केशिकया सकुन्तलया मया स्त्रिया सहन विहरेस्तदाऽहं केशानपि लुञ्चयिष्यामि परं मया रहितस्त्वं नान्यत्र चरेरिति ।।३।।
__अथ स मदनुरक्त इत्येवं भवति उपलब्धः ज्ञातः । ततस्ताः तथाभूतैः लिङ्गस्थयोग्यैर्व्यापारै: प्रेषयन्ति, तथाहि अलाबु-तुम्बं छिद्यते येन तद् अलाबुछेदं-पिष्पलकादि शस्त्रं प्रेक्षस्व-लभस्व, तथा वल्गूनि-शोभनानि फलानि नालिकेरादीनि अलाबुफलानि वा यदि वा वाक्फलानि-धर्मकथाफलानि वस्त्रादिलाभरूपाणि त्वम् आहर आनयेति ।।४।। अपि च
दारूणि-काष्ठानि शाकपाकाय पाठान्तरेण चान्नपाकाय, रात्रौ प्रद्योतो वा भविष्यतीति अटवीत आहर, पादौ च मे अलक्तादिना रञ्जय तथोपविष्टया मेऽङ्गं बाधतेऽत एहि तावन्मे पृष्ठिम् उन्मर्दयेति ।। ५ ।। किञ्च
वस्त्राणि च मे जीर्णप्रायाणीति अन्यानि प्रत्युपेक्षस्व निरूपय यतो लभ्यन्ते, नाहं शक्नोमि हिण्डितुमिति अन्नं पानं च मे आहर आनयेति । तथा गन्धं पाठान्तरेण च ग्रन्थं वा हिरण्यादि रजोहरणं च शोभनं तथा लोचं कारयितुमशक्तेति काश्यपं नापितं च मे आनयेति पाठान्तरमाश्रित्य 'समणुजाणिहि' तथा च हे श्रमण ! अनुजानिहि नापितमिति ।।६।। अनन्तरं लिङ्गस्थोपकरणान्याश्रित्योक्तम्, अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयतेअदु अंजणिं अलंकारं, कुक्कुहयं च मे पयच्छाहि । लोद्धं च लोद्धकुसुमं च, वेणुपलासियं च गुलियं च ||७||
अथ अञ्जनी-कज्जलनलिकाम् अलङ्कारं वा कुक्कुहगं खुंखुणकं वीणाविशेषं मे प्रयच्छ येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि । तथा लोधं च लोध्रकु