________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
एवं
०.६६ लापेन मृषावादः, यत्-यस्माद् कृतम्-असदाचरणम् अपजानीते अपलपति भूय:- पुनः, द्विगुणं करोति स पापं यतः स पूजनकाम: अकार्यं प्रच्छादयति विषण्णः - असंयमस्तमेषितुं शीलमस्येति विषण्णैषीति ।। २९ ।। किञ्चसंलोकणिज्जमणगारं, आयगतं णिमंत णे ? णाऽऽहंसु । वत्थं व ताइ ! पातं वा, अन्नं पाणगं पडिग्गाहे ||३०||
संलोकनीयं- दर्शनीयम् अनगारम् आत्मगतं - आत्मज्ञं काश्चन स्वैरिण्यो निमन्त्रणपुरःसरम् आहुः तथाहि-हे त्रायिन् ! वस्त्रं वा पात्रं वाऽन्नं वा पानकं वा प्रतिग्राह्ये- दास्यामहमागत्य गृहाण त्वमिति ।। ३० ।। उपसंहारार्थमाह
णीवारमेयं बुज्झेज्जा, णो इच्छे अगारमागंतुं ।
बद्धे य विसयपासेहिं, मोहमावज्जइ पुणो मंदे ||३१|| त्ति बेमि | एतद्-वस्त्रादिनिमन्त्रणं नीवारं कूटपाशकल्पं बुध्येत तथा नेच्छेद् अगारं गृहं गन्तुम्, पाठान्तरं ‘अगारमावतं’ गृहावर्तं नाभिलषेत्, यत एवं विषयदामभिः शब्दादिपाशैः बद्धःवशीकृतो मोहमापद्यते मोहमूढो भवति पुनर्मन्द इति ब्रवीमि ।। ३१ ।।
-
।। प्रथमोद्देशकः समाप्तः ॥
॥ अथ चतुर्थाऽध्ययने द्वितीयोद्देशकः ||
अनन्तरोद्देशके स्त्रीसंस्तवाच्चारित्रस्खलनमुक्तं, स्खलितशीलस्य याऽवस्था इहैव प्रादुर्भवति तत्कृतकर्मबन्धश्च तदिह प्रतिपाद्यते
ओजे सदा ण रज्जेज्जा, भोगकामी पुणो विरज्जेज्जा । भोगे समणाण सुणेहा, जह भुंजंति भिक्खुणो एगे ||१||
एवं विपाकं ज्ञात्वा ओज : रागद्वेषरहितो भिक्षुः सदा नीवारकल्पासु स्त्रीषु न रज्येत । मोहोदयात् कदाचिद् भोगकामी पुनः भोगाभिलाषी भवेत्तथापि ताभ्यो ज्ञानाङ्कुशेन विरज्येत । तथा भोगान् विडम्बनाप्रायान् श्रमणानां श्रृणुत यूयं यथा च एके मन्दा भिक्षवो भुञ्जते ॥ १ ॥ विडम्बनामेव दर्शयति
अह तं तु भेदमावन्नं, मुच्छित्तं भिक्खु काममतिवट्टं । पलिभिंदियाण तो पच्छा, पादुद्धट्टु मुद्धि पहणंति ||२||
अथ तं तु भिक्षं भेदं चारित्रस्वलनम् आपन्नं कामेषु मूर्च्छितं काममतिवर्तं कामाभिलाषुकं परिभिद्य वशगं परिज्ञाय कोपाटोपं प्रादुष्कृत्य पादयोः पातयित्वा ततः पश्चात् ताः