________________
dedeseseardaare श्री सूत्रकृताङ्गसूत्रम् karanatakar६५] अन्नं मणेण चिंति, अन्नं वायाइ कम्मुणा अन्नं । तम्हा ण सद्दह भिक्खू, बहुमायाओ इथिओ णच्चा ||२४||
__ मनसाऽन्यच्चिन्तयति, वाचाऽन्यत् भाषते कर्मणा चान्यत् करोति तस्मात् भिक्षुर्न श्रद्दधीत स्त्रीषु । किं कृत्वा ? बहुमायाः स्त्रिय इति ज्ञात्वा ।।२४।। किञ्चजुवती समणं बूया उ, चित्तलंकारवत्थगाणि परिहेत्ता । विरता चरिस्सहं लूह, धम्ममाइक्ख णे भयंतारो ||२५||
विचित्राऽलङ्कारवस्त्राणि परिधाय युवती श्रमणं बूयात् यथा-विरताऽहं चरिप्यामि ऋक्षं-संयमं तस्मात् हे भयत्रात: अस्माकं धर्ममाचक्षस्वेति ।।२५ ।। अपि चअदु साविया पवायेण, अहमंसि साधम्मिणी य समणाणं । जतुकुंभे जहा उवज्जोई, संवासे विदू विसीएज्जा ||२६||
___ अथवाऽनेन प्रवादेन-व्याजेन, यथा-श्राविकाडिहमितिकृत्वा युष्माकं श्रमणानां साधर्मिणीत्येवं नेदीयसी भूत्वा साधुं धर्मा भ्रंशयति । दृष्टान्तमाह-यथा जतुकुम्भः लाक्षाघटो ज्योतिष:-अग्ने: समीपे विलीयते तथा स्त्रीणां संवासे विद्वानपि विषीदेतेति ।।२६।। अथ स्त्रीसंस्पर्शजं दोषं दर्शयतिजतुकुंभे जोइउवगूढे, आसुऽभितत्ते णासमुपयाति । एवित्थियाहिं अणगारा, संवासेण णासमुवयंति ||२७||
यथा जतुकुम्भो ज्योतिषोपगूढ आशु अभितप्तः सन् द्रवीभूय नाशमुपयाति एवं स्त्रीभिः सार्धं संवासेन-परिभोगेनाऽनगारा आशु विनश्यन्ति ।।२७।। अपि चकुव्वंति पावगं कम्मं, पुट्ठा वेगेवमाहिंसु । नोहं करेमि पावं ति, अंकेसाइणी ममेसत्ति ||२८||
कुर्वन्ति पापकं कर्म परिभ्रष्टाः पृष्टा वाऽऽचार्यादिना एके एवमुक्तवन्तः यथा नाहं करोमि पापं यतो ममैषा दुहितृतुल्या पूर्वम् अङ्केशायिनीति ।।२८।। एवमपलपतो द्विगुणं दोषं दर्शयतिबालस्स मंदयं बितियं, जं च कडं अवजाणई भुज्जो । दुगुणं करेइ से पावं, पूयणकामो विसण्णेसी ||२९।। --- इमां बालस्य द्वितीयां मन्दतां जानीयात् । एका तावत् चतुर्थव्रतभङ्गो द्वितीया तदप