SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ००००० श्री सूत्रकृताङ्गसूत्रम् ॐॐॐॐॐ६४ मायावी महाशठ: अयमिति ।। १८ ।। किञ्च - सयं दुक्कडं च न वयइ, आउट्ठो वि पकत्थति बाले । वेणुवी मा कासी, चोइज्जंतो गिलाइ से भुज्जो ॥१९॥ स्वयं दुष्कृतं च न वदति यथाऽहं दुष्कृतकारीति । आक्क्रुष्ट आपृष्टो वा पाठान्तरं 'आइट्ठोवि' आदिष्टोऽपि प्रकत्थते - 2 - श्लाघत आत्मानं बाल : अकार्यं चापलपति । वेदानुवीचि-पुंवेदोदस्याऽऽनुकूल्यं मैथुनगमनं मा कार्षीः । एवं चोद्यमानोऽसौ मानोत्कटतया ग्लायति भूय इति ।। १९ ।। अपि च उसिया वि इत्थिपोसेसु, पुरिसा इत्थिवेदखेतण्णा । पण्णासमन्निता वेगे, णारीण वसं उवकसंति ||२०|| उषिता अपि स्त्रीपोषेषु स्त्रीपोषकानुष्ठानेषु भुक्तभोगिनोऽपीत्यर्थः पुरुषाः स्त्रीवेदखेदज्ञा: प्रज्ञासमन्विता अप्येके नारीणां वशम् उपकषन्ति व्रजन्ति । पाठान्तरं च 'उवणमंति' उपनमन्तीति ।। २० ।। इहलोक एव विपाकं दर्शयति अवि हत्थ पादछेदाए, अदुवा वद्धमंस उक्कंते । अवि तेयसाऽभितवणाइं, तच्छिय खारसिंचणाइं च ॥२१॥ अदु कण्ण णासियाछेज्जं, कंठच्छेदणं तितिक्खति । इति एत्थ पावसंतता, न य बेंति पुणो न काहिं ति ॥२२॥ स्त्रीसम्पर्को हि हस्तपादच्छेदायाऽपि भवति अथवा वर्धमांसोत्कर्तनं चर्ममांसोत्कर्तनमपि, तेजसाऽभितापनानि, त्वक् छित्त्वा क्षारसेचनानि चाऽथ कर्णनासिकाछेदं, कण्ठच्छेदनं तितिक्षन्ते सहन्ते स्त्रीवशगा इति । इत्थं एवं पापसंतप्ता वेदनामनुभवन्ति न च पुनरेतत् न करिष्यामीति ब्रुवते ।। २१-२२।। किञ्चान्यत् सुतमेतमेवमेगेसिं, इत्थीवेदेति हु सुअक्खायं । एवं पिता वदित्ताणं, अदुवा कम्मुणा अवकरेंति ॥२३॥ श्रुतमेवैतदेकेषां लोकश्रुतिषु तथा स्त्रीवेदे वैशिकादिकेऽपि स्वाख्यातं, तद्यथा “दुर्विर्ज्ञेयो हि भावः प्रमदानाम्” । एवमपि तावदुक्त्वा यदा तून्मार्गप्रस्थिता निवारिता भवति यथा, “मैवं कार्षीः,” तदा ‘“न भूयः करिष्यामि ” इत्येवमपि तावदभ्युपगम्य अथ पुनः कर्मणाचेष्टया अपकरोति-प्रतिपन्नं न करोतीति ।। २३ ।। अथ स्त्रीस्वभावमाविष्करोति
SR No.022579
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorKulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
PublisherJain Shwetambar Murtipujak Sangh
Publication Year2007
Total Pages162
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy