Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
hidaidadacide श्री सूत्रकृताङ्गसूत्रम् Sharadaadak ७१ |
|| अथ पञ्चमं नरकविभक्त्यध्ययनम् ।। अनन्तरं स्त्रीवशग उक्तस्तस्य नरके भवेदुपपातस्तत्र च यादृशा वेदना: प्रादुर्भवन्ति ता अत्रोच्यतेपुच्छिस्सऽहं केवलियं महेसिं, कहंऽभितावा णरगा पुरत्था । अजाणतो मे मुणि बूहि जाणं, कहं णु बाला णरगं उति ।।१।। एवं मए पुढे महाणुभागे, इणमब्बवी कासवे आसुपण्णे । पवेदइस्सं दुहमट्टदुग्गं, आदीणियं दुक्कडियं पुरत्था ||२||
श्रीसुधर्मा जम्बूस्वामिनं प्रत्याह-यथा भवन्तो मां पृच्छन्ति तथैवाऽहं पुरस्तात् पूर्व केवलिनं महर्षि वीरभगवन्तं पृष्टवान् तथाहि-कथम् अलोपादभिमुखेन तापयन्तीति अभितापाः तदन्विता: नरका: नरकावासा भवन्तीत्येतद् अजानतो मे हे मुने ! त्वं जानन् बूहि-कथं नु बाला: विवेकविकला: नरकमुपयन्तीति ।।१।। एवं मया पृष्टो महानुभाव आशुप्रज्ञः केवलज्ञानी काश्यपः वीरप्रभुः इदमब्रवीत्-दु:खं नरकं दु:खमेव वाऽर्थो यत्र स तथा तं दुःखार्थं नरकं स एव दुरुत्तरत्वाद् दुर्गस्तं दुर्ग आदीनिकम् अत्यन्तदीनसत्त्वाऽऽश्रयं तथा दुष्कृतं महारम्भं तत्फलं वा यस्मिन् स तथा तं दुष्कृतिकं नरकमेव 'दुक्कडिणं' पाठान्तरमाश्रित्य दुष्कृतिनां नारकाणां चरितं पुरस्ताद्अग्रतः प्रवेदयिष्यामि प्रतिपादयिष्य इति ।। २ ।। यथा प्रतिज्ञातमाहजे केइ बाला इह जीवियही, पावाइं कम्माइं करेंति रुद्दा । ते घोररुवे तिमिसंधयारे, तिब्वाभितावे नरए पडंति ||३||
ये केचिद् बाला: अज्ञत्वेन रौद्राः इह मनुष्यभवे जीवितार्थिन: असंयमजीविताभिलाषिणः पापानि कर्माणि वक्ष्यमाणानि कुर्वन्ति ते धोररूपे तमिस्रान्धकारे बहलतमोंधकारे तीव्राभितापे नरके पतन्तीति ।।३।। तथातिवं तसे पाणिणो थावरे य, जे हिंसती आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण सिक्खती सेयवियस्स किंचि ॥४||
य आत्मसुखं प्रतीत्य तीव्रम् अतिनिर्दयं हिनस्ति प्राणिनस्त्रसान् स्थावरांच, एवं यो लूषक : उपमर्दकारी अदत्ताऽपहारी च भवति स पापोदयात् न शिक्षते नाऽभ्यस्यति किञ्चित् सेवनीयस्य संयमस्येति ।।४।। तथापागभि पाणे बहुणं तिवाती, अणिबुडे घातमुवेति बाले । णिहो णिसं गच्छति अंतकाले, अहोसिरं कट्ट उवेइ दुग्गं ||५||
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162