Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
ॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ०० ७०
परवशो धार्यते, प्रेष्य इव वर्च: शोधनादावपि नियोज्यते । तथा विवेकविकलतया पशुभूत इवावज्ञायते । यदिवा स उभयभ्रष्टत्वाद् दासमृगप्रेष्यपशुभ्योऽप्यधमत्वाद् न कश्चिदिति ।। १८ ।। उपसंहारयाऽऽह—
खु तासु विण्णप्पं, संथवं संवासं च वज्जेज्जा । तज्जातिया इमे कामा, वज्जकरा य एवमक्खाताए ॥१९॥
एवं पूर्वोक्तं तासु तासां वा स्त्रीणां विज्ञप्तं विज्ञप्यं वा तद्यथा - यदि सकेशाया मया सह न रमसे ततोऽहं केशानप्यपनयामीत्येवमादिकम् अतस्ताभिः सार्ध संस्तवं संवासं च वर्जयेद् यतः तज्जातिकाः स्त्रीजा इमे कामा अवद्यकरा :- पापकरा वज्रकरा वा गुरुत्वादधः पातकराश्च आख्याता इति ।। १९ ।। सर्वोपसंहारार्थमाह
एवं भयं ण सेयाए, इति से अप्पगं निरुंभिता ।
इथो पक्खूि, णो सयपाणिणा णिलिज्जेज्जा ||२०||
एतत् स्त्रीविज्ञप्तं संस्तवादिकं चेहलोके भयं परलोके च न श्रेयसेऽत आत्मानं निरुध्य नैव स्त्रियं नापि पशुं निलीयेत-आश्रयेत्, संवासं त्यजेदित्यर्थः । तथा स्वेन पाणिना अवाच्यं न निलीयेत-सम्बाधयेत, यदिवा स्वकीयेन हस्तेन वा स्त्रीपश्वादिकं न स्पृशेदिति ।। २० ।। अपि चसुविसुद्धलेस्से मेघावी, परकिरियं च वज्जए णाणी । मणसा वयसा कायेणं, सव्वफाससहे अणगारे ||२१||
सुविशुध्धलेश्याको मेधावी विषयभोगोपाधिना परक्रियां परेण परस्य वा स्त्र्यादेः पादादिसम्बाधनादिक्रियां ज्ञानी मनसा वचसा कायेन च कृतकारितानुमतिभिश्च वर्जयेद् यतः सर्वस्पर्शसह : अनगारो भवति अयं भावः स्त्रीस्पर्शवशगो न भवतीति ।। २१ । । क एवमाहेति दर्शयति
इच्चेवमाहु से वीरे, घूअरए घूयमोहे से भिक्खू | तम्हा अज्झत्थविसुद्धे, सुविमुक्के आमोक्खाए परिव्वएज्जासि ॥२२॥ त्ति बेमि ।
इत्येवं धूतरजा धूतमोहः पाठान्तरेण च धूतरागमार्गः स भगवान् वीर एवाह । यत एवं तस्मात् स भिक्षुः अध्यात्मविशुद्धः सुविमुक्तः सन् आमोक्षाय परिव्रजेदिति ब्रवीमीति ।। २२ ।।
।। स्त्रीपरिज्ञानामकं चतुर्थाध्ययनं समाप्तम् ।।
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162