________________
ॐadakidisaot श्री सूत्रकृताङ्गसूत्रम् aaaaad७४
ते परमाधार्मिकास्तान्नैरयिकान् पुनः तप्तायाम् अयः कवल्यां स्वकीये रुधिरे प्रक्षिप्ते, वर्चसा समुच्छ्रितानि खरण्टितानि अङ्गानि येषां ते तथा तान् वर्च:समुच्छ्रिताङ्गान् भिन्नोत्तमाङ्गान् चेतस्तत: स्फुरतस्तान् उद्वर्तयन्तः परिवर्तयन्तश्च पचन्ति सजीवमत्स्यानिवेति ।।१५।। तथापिणो चेव ते तत्थ मसीभवंति, ण मिज्जती तिव्वभिवेयणाए । तमाणुभागं अणुवेदयंता, दुक्खंति दुक्खी इह दुक्कडेणं ||१६||
__नच ते नारका: तत्र अय:कवल्यां मषीभवन्ति भस्मीभवन्ति तथा तीव्रवेदनयाऽभिभूतो न अन्यः कोऽपि जीवोऽस्ति येन स नारको मीयते उपमीयते । अशुभवेदनात्मकं तमनुभागं विपाकम् अनुवेदयन्त: तिष्ठन्ति । तथा-स्वकीयेन दुष्कृतेन दुःखिनो दुःखयन्ति पीड्यन्त इति ।।१६।। किञ्चान्यत्तहिं च ते लोलणसंपगाढे, गाढं सुतत्तं अगणिं वयंति । न तत्थ सायं लहतीऽभिदुग्गे, अरहिताभितावा तहवी तविति ॥१७॥
नारकाणां लोलनेन संप्रगाढः तत्र लोलनसंप्रगाढे नरकावासविशेषे शीतार्ता नारका गाढं सुतप्तमग्निं व्रजन्ति, न च तत्र अग्निस्थाने अभिदुर्गे सातं लभन्ते, अरहितो-निरन्तरोऽभितापो येषां ते अरहिताऽभितापास्ते नारका: तथापि नरकपालास्तान्तप्ततैलाग्निना तापयन्तीति ।।१७।। अपि चसे सुच्चई नगरवहे व सद्दे, दुहोवणीयाणि पयाणि तत्थ । उदिण्णकम्माण उदिण्णकम्मा, पुणो पुणो ते सरहं दुहेति ॥१८॥
तत्र नरके नगरवधे इव परमाधार्मिकै: कदर्थ्यमानानां नारकाणांशब्दः श्रूयते, तथाहि, दुःखोपनीतानि करुणाजनकानि हा मातर् ! हा पितर् ! त्रायस्व ममेत्येवमादीनि पदानि उदीर्णकर्मणां नारकाणां श्रूयन्त इत्यर्थः । उदीर्णकर्माणः हास्यादीनामुदये वर्तमाना नरकपाला: पुनः पुनस्तान् नारकान् सरहं सरभसं सोत्साहं दुःखयन्ति पीडयन्तीति ।।१८।। किञ्चपाणेहि णं पाव विजोजयंति, तं भे पवक्खामि जहातहेणं । दंडेहिं सरयंति बाला, सव्वेहिं दंडेहिं पुराकएहिं ।।१९।।
___ श्रीसुधर्मा श्रीजंबूं प्रत्याह-पापाः नरकपाला नारकान् प्राणैः वियोजयन्ति तत् भे युष्माकं प्रवक्ष्यामि याथातथ्येन अवितथरूपेण । दण्डै : उत्पादितदुःखविशेषैः तत्र नरके बाला: परमाधर्मिका नारकान् पुराकृतैः सर्वैः दण्डै: प्राणातिपातादिभि: स्मारयन्ति ।।१९।। किञ्च