________________
aaaaaaaaaaise श्री सूत्रकृताङ्गसूत्रम् saasheddi७५ ] ते हम्ममाणा णरए पडंति, पुण्णे दुरुवस्स महब्भितावे । ते तत्थ चिटुंती दुरूवभक्खी, तुटुंति कम्मोवगता किमीहिं ॥२०॥
ते नारका: हन्यमानाः नष्टाः सन्त: दुरूपस्य तृतीयार्थषष्ठीति विष्ठादिना पूर्णे महाभितापे अन्यस्मिन् नरके नरकैकदेशे पतन्ति । ते नारका: दूरूपभक्षिण: अशुच्यादिभक्षका: तत्र नरके चिरं तिष्ठन्ति । तथा परस्परं नरकपालैश्च विकुर्वितैः कृमिभिः कर्मोपगता : स्वकविबद्धाः नारका: तुद्यन्ते खाद्यन्त इत्यर्थः ।।२०।। किञ्चान्यत्सया कसिणं पुण घम्मठाणं, गाढोवणीयं अतिदुक्खधम्म । अंदूसु पक्खिप्प विहत्तु देहं, वेहेण सीसं सेऽभितावयंति ।।२१।।
सदा नारकाणां कृत्स्नं पुन: नरके धर्मस्थानम् उष्णप्रधानं स्थानं भवति, तच्च स्वकृतकर्मभि: गाढोपनीतम् अतिदुःखधर्मम् अतीवदुःखप्रदस्वभावं स्थानम्, तत्र च परमाधार्मिकाः अन्दूषु निगडेषु देहं विहत्य प्रक्षिप्य च शीर्षं च तस्य नारकस्य वेधेन रन्ध्रकरणेन अभितापयन्ति कीलकैश्च कीलयन्तीति ।।२१।। अपि चछिंदंति बालस्स खुरेण नक्कं, उठेवि छिंदंति दुवेवि कण्णे । जिब्मं विणिक्कस्स विहत्थिमित्तं, तिक्खाहिं सूलाहिंऽभितावयंति||२२||
___ तत्र नरके असिपत्रा नरकपाला: बालस्य विवेकविकलस्य नारकस्य क्षुरप्रेण नासिकां छिन्दन्ति तथा ओष्ठावपि द्वावपि को छिन्दन्ति, तथा जिह्वां वितस्तिमात्रां विनिष्कास्य आकृष्य तीक्ष्णाभिः शूलाभि: अभितापयन्ति अपनयन्तीति ।।२२।। तथाते तिप्पमाणा तलसंपुडं व्व, रातिंदियं जत्थ थणंति बाला । गलंति ते सोणितपूयमंसं, पज्जोविता खारपदिद्धितंगा ।।२३।।
ते बाला: अज्ञनारका: तत्र नरकपालैः तिप्यमानाः पीड्यमाना: पवनप्रेरिता: शुष्का: तालसम्पुटा इव रात्रिन्दिवं स्तनन्ति आक्रन्दन्ति । वह्निना प्रद्योतिताः तापिता: तथा क्षारप्रदिग्धाङ्गा ते नारका: शोणितपूयमांसं च गलन्तीति ।।२३।। किञ्चजइ ते सुता लोहितपूअपाई, बालागणीतेअगुणा परेणं । कुंभी महंताहियपोरसीया, समूसिता लोहियपूयपुण्णा ||२४||
पुनरपि श्रीसुधर्मा जम्बूस्वामिनमाह-यदि त्वया श्रुता श्री वीरेण प्रतिपादिता लोहितपूयपाचिनी बालाग्नितेजोगुणा अभिनववह्नितापगुणा परेण प्रकर्षेण तप्तेत्यर्थः महती पुरुप्रमाणाधिका समुच्छ्रिता उष्ट्रिकाकृतिरूपेण व्यवस्थिता कुम्भी लोहितपूयपूर्णा तत्र परमा