________________
ॐॐॐॐॐ श्री सूत्रकृताङ्गसूत्रम् ७६ धार्मिकैर्नारकाः प्रक्षिप्यन्त इत्यर्थः ।। २४ ।। ततो यत् क्रियते तद्दर्शयितुमाहपक्खिप्प तासुं पययंति बाले, अट्टस्सरे ते कलुणं रसंते । तण्याहाइता ते तउतंबतत्तं, पज्जिज्जमाणऽट्टतरं रसति ॥ २५॥
प्रक्षिप्य तासु कुम्भीसु नरकपालाः तान् आर्तस्वरं करुणं रसतो बालान् नारकान् पचयन्ति । एवं तृष्णायितास्ते नारकाः प्राकृतत्वेन पदव्यत्ययात् तप्तत्रपुताम्रं पाय्यमानाः आर्त्ततरं रसन्ति आक्रन्दतीति ।। २५ ।। उपसंहरन्नाह
अप्पेण अप्पं इह वंचइत्ता, भवाहमे पुव्वसते सहस्से ।
चिद्वंति तत्था बहुकूरकम्मा, जहा कडं कम्म तहा सि भारे ||२६|| बहुक्रूरकर्माणः कूटतुलादिना मत्स्यबन्धलुब्धकत्वादिना वा इह मनुष्यभवे आत्मनाऽऽत्मानं वञ्चयित्वा भवाधमे नारकभवे सततं त्रस्ताः भीता: पूर्वाणां शतानि सहस्त्राणि यावत् त्रयस्त्रिंशत् सागरोपमाणि तिष्ठन्ति । कथमेतत् सर्वमित्याह-यथा कृतं कर्म तथा तेषां वेदनारूपो भारः प्रादुर्भवति स्वतः परत उभयतो वेति ।।२६।। किञ्च– समज्जिणित्ता कलु अणज्जा, इट्ठेहि कंतेहि य विप्पहूणा ।
दुभिगंधेकसि फासे, कम्मोवगा कुणिमे आवसंति ||२७||
अनार्याः कलुषं कर्म समर्ज्य इष्टैः कलत्रपुत्रादिभिः कान्तैः शब्दादिविषयैश्च विप्रहीणा : ते नारका एकाकिनः दुरभिगन्धे कृत्स्ने अत्यन्ताशुभे च स्पर्शे कर्मोपगा : अशुभकर्मोपेताः कुणिमे अमेध्ये नरके आवसन्तीति ब्रवीमीति ।। २७ ।।
।। प्रथम उद्देशकः समाप्तः ।।
|| अथ द्वितीयोद्देशकः ।।
अनन्तरोद्देशे नारकजीवानां दुःखानि प्रतिपादितानि । इहापि तान्येव विशिष्टतराणि प्रतिपाद्यन्ते, तद्यथा—
"
अहावरं सासयदुक्खधम्मं तं मे पवक्खामि जहातहेणं । बाला जहा दुक्कडकम्मकारी, वेदेंति कम्माइं पुरेकडाई ॥१॥
अथाऽपरं शाश्वतं दुःखं तदेव धर्मः स्वभावो यत्र यस्य वा नरकस्य स तथा तं शाश्व