________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् sciends७७ | तदु:खधर्म नरकं युष्माकं याथातथ्येन अवितथरूपेण प्रवक्ष्यामि, तथाहि-बालाः साम्प्रतैक्षिणो यथा दुष्कृतकारिणो वेदयन्ति पुराकृतानि कर्माणि तथा प्रवक्ष्यामीत्यर्थः ।।१ ।। यथाप्रतिज्ञातमाहहत्थेहि पाएहि य बंधिऊणं, उदरं विकतंति खुरासिएहिं । गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति ।।२।।
नरकपालास्तान् हस्तेषु पादेषु च बद्धवोदरं क्षुरप्राऽसिभिः विकर्तयन्ति तथा गृहीत्वा बालस्य देहं विहत्य प्रपीड्य पृष्ठतः स्थिरं बलवत् वधं चर्म उद्धरन्तीति ।।२।। अपि चबाहू पकतंति य मूलतो से, थूलं वियासं मुहे आडहति । रहंसि जुत्तं सरयंति बालं, आरुस्स विज्झंति तुदेण पढे ॥३॥
परमाधार्मिका: तस्य नारकस्य बाहू मूलत आरभ्य प्रकर्तयन्ति । तथा मुखे विकाशं कृत्वा मुखं विदार्य स्थूलं तप्तायोगोलादिकं प्रक्षिप्य आ समन्ताद् दहन्ति । तथा रथे शकटे वा बालं नारकं युगे योजयित्वा युक्तं वाहयन्ति पुराकृतानि च दुष्कृतानि स्मारयन्ति । 'रहसि' इति पाठान्तरमाश्रित्य एकान्ते युक्तं स्वकृतवेदनानुरूपं पूर्वदुष्कृतं स्मारयन्ति । तथा आरुष्य प्रकुप्य पृष्ठे तुदेन प्रतोदनादिना विध्यन्तीति ।।३।। तथाअयंव तत्तं जलितं सजो, ततोवमं भूमिमणुक्कमंता । ते डज्झमाणा कलुणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ||४||
तप्तयुगेषु युक्ता इषुचोदिताः तप्ताऽयः सदृशीं ज्वलितां ज्योतिर्भूतां तप्तत्रपूपमां वा भूमिम् अनुक्रामन्तः गच्छन्त: ते नारका: दह्यमानाः करुणं स्तनन्ति आक्रन्दन्तीति ।।४।। अन्यच्चबाला बला भूमिमणुक्कमंता, पविज्जलं लोहपहं व तत्तं । जंसीऽभिदुग्गंसि पवज्जमाणा, पेसेव दंडेहिं पुरा करेंति ||५||
___यस्मिन् अभिदुर्गे नरके प्रज्वलितं लोहपथमिव तप्तां तथा रुधिरपूयादिना प्रपिच्छिलां भूमिम् अनिच्छन्तोऽपि बलाद् बाला अनुक्रम्यमाणा: विरसमारसन्तीति शेषः । तथातत्र क्रूरकर्माण:परमाधार्मिकास्तान् नारकान् प्रेष्यानिव दण्डै : प्रतोदनादिभिः पुरतः अग्रत: कुर्वन्तीति ।।५।। किञ्चते संपगाढंसि पवज्जमाणा, सिलाहिं हम्मति निपातिणीहिं । संतावणी नाम चिरद्वितीया, संतप्पती जत्थ असाहुकम्मा ।।६।।