________________
aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् aaaaaaii७८
ते नारका: संप्रगाढे बहुवेदनाऽऽक्रान्ते नरके मार्गे वा रथादिकं वोढुं प्रपद्यमानाः प्रवर्तमाना: निपातिनिभिः अभिमुखं पतन्तीभिः शिलाभिः हन्यन्ते । तथा-यत्र नरके चिरस्थितिका संतापिनी कुम्भी तत्र असाधुकर्मा नारक: सन्तप्यत इति ।।६।। तथाकंदूसु पक्खिप्प पयंति बालं, ततो वि उड्डा पुण उप्पयंति । ते उड्डकाएहिं पखज्जमाणा, अवरेहिं खज्जति सण'फएहिं ।।७।।
___नरकपाला: बालं नारकं कन्दुषु प्रक्षिप्य पचन्ति ततोऽपि कन्दुभ्य: पुन: चनका इव भृज्यमानाः ऊर्ध्वम् उत्पतन्ति । ते च ऊर्ध्वं वैक्रियैः काकैः प्रखाद्यमाना: अध: पतन्त: अपरैः सिंहव्याघ्रादिभिः खाद्यन्त इति ।।७।। तथासमूसियं नाम विधूमठाणं, जं सोयतत्ता कलुणं थणंति । अहोसिरं कट्ठ विगत्तिऊणं, अयं व सत्येहिं समोसवेंति ||८||
समुच्छ्रितं चितिकाकृति नाम संभावनायां संभवति च यातनास्थानं विधूमस्थानं निधूमाऽङ्गाराणां स्थानं यत् प्राप्य शोकतप्ता: करुणं स्तनन्ति । तथा-अध:शिर: कृत्वा विक
या॑ऽयोवत् शस्त्रैः समोसवेंति दैश्यशब्दः खण्डशः खण्डयन्तीति ।।८।। अपि चसमूसिया तत्थ विसूणियंगा, पक्खीहिं खज्जति अओमुहेहिं । संजीवणी नाम चिरद्वितीया, जंसि पया हम्मति पावचेया ॥९॥
____ तत्र नरके स्तम्भादौ समुच्छ्रिता: लम्बिता: विसूणियंगा: उत्कृत्ताङ्गाश्च नारका: अयोमुखैः वज्रतुण्डैः पक्षिभि: काकगृध्रादिभिः खाद्यन्ते ।छेदनभेदनादिभिर्मूर्च्छिता: सन्तोऽपि पुनः पुन: सञ्जीवनात् सञ्जीवनी नरकभूमि: नाम सम्भावनायां संभवति च चिरस्थितिका यावत् त्रयस्त्रिंशत् सागरोपमाणि यस्यां पापचेतसः प्रजा: नारकलक्षणा: हन्यन्ते तथापि न म्रियन्ते इति भावः ।।९।। किञ्चतिक्खाहिं सूलाहिं निवाययंति, वसोगयं सावयं व लद्धं । ते सूलविद्धा कलुणं थणंति, एगंतदुक्खं दुहओ गिलाणा ||१०||
वशोपगतं लब्ध्वा श्वापदमिव नारकं परमाधार्मिका: तीक्ष्णाभिः शूलाभिः निपातयन्ति । ते नारका: द्विधा अन्तर्बहिश्च ग्लानाः शूलविद्धाः एकान्तदुःखम् अनुभवन्त: अपगतप्रमोदा: करुणं स्तनन्ति तथापि प्राणैर्न मुच्यन्त इति ।।१०।। तथासदा जलं नाम निहं महंतं, जंसी जलंतो अगणी अकट्ठो । चिटुंती बद्धा बहुकूरकम्मा, अरहस्सरा केइ चिरद्वितीया ||११||