________________
ॐ
श्री सूत्रकृताङ्गसूत्रम्
७९
सदा ज्वलतु नाम महत् निहन्यन्ते प्राणिनो यत्र तद् निहम् आधातस्थानं यस्मिन् अकाष्ठाऽग्निर्ज्वलन् आस्ते, तत्र बहुक्क्रूरकर्माणः स्वकर्मनिगडैः बद्धाः निगडिताः केचित् चिरस्थितिका: अरहः स्वराः व्यक्तऽऽक्रन्दध्वनयः तिष्ठन्तीति ।। ११ ।। तथाचिता महंतीउ समारभित्ता, छुब्भंति ते तं कलुणं रसंतं । आवट्टति तत्थ असाहुकम्मा, सप्पी जहा पतितं जोतिमज्झे ॥१२॥
महतीं चितां समारभ्य तं नारकं करुणं रसन्तं ते नरकपालाः क्षिपन्ति । यथा ज्योतिर्मध्ये पतितं सर्पिः तथा तत्र चितायां पतित: असाधुकर्मा नारक: आवर्तत इति ।। १२ ।। अपरं यातनाप्रकारमाह
सदा कसिणं पुण घम्मठाणं, गाढोवणीयं अइदुक्खधम्मं । हत्थेहिं पाएहि य बंधिऊणं, सत्तुव्व दंडेहिं समारभंति ||१३||
सदा पुन: अपरम् अतिदुःखधर्मं अतीवदुःखस्वभावं कृत्स्नं संपूर्णं घर्मस्थानम् उष्णस्थानं नारकाणां गाढोपनीतं गाढकर्मभिरुपढौकितम्, तत्र हस्तेषु पादेषु च बद्ध्वा नरकपालाः प्रक्षिप्य नारकान् शत्रुमिव दण्डैः समारभन्ते ताडयन्तीति ।।१३।। किञ्चभंजंति बालस्स वहेण पुट्ठि, सीसं पि भिंदति अयोघणेहिं । ते भिन्नदेहा फलगावतट्ठा, तत्ताहिं आराहिं नियोजयंति ॥१४॥
भञ्जयन्ति बालस्य अज्ञनारकस्य व्यथेन लकुटादिप्रहारेण पृष्ठिम्, शीर्षमपि भिन्दन्ति अयोधनैः । एवं भिन्नदेहानपि तान् फलकमिव तक्षितान् तनुकृतान् ते परमाधार्मिकाः तप्ताभिः आराभिः प्रेर्य तप्तत्रपुपानादिके कर्मणि नियोजयन्तीति । ।४ । । किञ्चअभिजुंजिया रुद्द असाहुकम्मा, उसुचोइया हत्यिवहं वहंति । गं दुहितु दुवे तो वा, आरुस्स विज्झति ककाणओ से ||१५||
रौद्रे अपरनारकहननादिके कर्मणि अभियुज्य यदिवा पूर्वकृतं रौद्रं सत्त्वघातादिकम् अभियुज्य स्मारयित्वा अशुभकर्मण: नारकान् इषुचोदितान् हस्तिवहं हस्तितुल्यं भारं यदिवा हस्तिनमिव एकं नारकं द्वौ त्रयो वा समारुह्य आरुष्य प्रकुप्य तस्य ककाणओ मर्माणि विध्यन्तीति ।। १५ ।। अपि च
बाला बला भूमिमणुक्कमंता, पविज्जलं कंटइलं महंतं । विबद्धतप्पेहिं विवण्णचित्ते, समीरिया कोट्ट बलिं करिंति ||१६|
बाला : विवेकविरहिता नारका रुधिरादिना पिच्छिलां कण्टकाकीर्णां च महतीम्