Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 50
________________ aadbadchudaededadiad श्री सूत्रकृताङ्गसूत्रम् trackadedadedas४५) दप्यधस्तनीं गतिं गच्छन्ति यत: ते मन्दा मोहेन-अज्ञानेन प्रावृता इति ।।११।। अथ दंशमशकपरीषहमधिकृत्याहपुट्ठो य दंस-मसएहिं, तणफासमचाइया । न मे दिढे परे लोए, जइ परं मरणं सिया ||१२|| स्पृष्टो दंशमशकैस्तृणस्पर्श च सोढुम् अशक्नुवन् कदाचिदेवं चिन्तयेत्, तद्यथायन्निमित्तं क्लेश: सह्यतेऽसौ परलोको न मया दृष्टः तथापि क्लेशसहनस्य यदि परं फलं स्यात् तदा मरणम् एव, नान्यत्किञ्चिदिति भावः ।।१२।। अपि चसंतत्ता केसलोएणं, बंभचेरपराजिया । तत्थ मंदा विसीयंति, मच्छा पविट्ठा व केयणे ||१३|| संतप्ताः केशलोचेन ब्रह्मचर्येण च पराजिताः सन्तः तत्र केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति मन्दा विषीदन्ते-शीतलविहारिणो भवन्ति सर्वथा वा संयमाद् भ्रश्यन्ति यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टाः सन्तो जीविताद् भ्रश्यन्तीति ।।१३।। किञ्चआतदंडसमायारा, मिच्छासंठियभावणा | हरिसप्पदोसमावण्णा, केयि लूसंतिऽणारिया ||१४|| आत्मदण्डसमाचारा: आत्मानं दण्डनशीला, मिथ्यासंस्थितभावनाः मिथ्यात्वोपहृतदृष्टयः केचिदनार्या हर्षप्रद्वेषमापन्ना: क्रीडया प्रद्वेषेण वा साधुं लूषयन्ति-कदर्थयन्तीति ।।१४।। एतदेव दर्शयितुमाहअप्पेगे पलियंते सिं, चारि चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला, कसायवयणेहि य ||१५|| अप्येके अनन्तरोक्तस्वरूपा बालस्तेषां देशस्य पर्यन्ते वर्तमानं सुव्रतम् अपि भिक्षुकं चरः अयं चौरो वाऽयम् इति मत्वा बध्नन्ति कषायवचनैश्च क्रोधप्रधानकटुवचनैश्च निर्भत्स्यन्तीति ।।१५।। अपि चतत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा | णातीणं सरती बाले, इत्थी वा कुद्धगामिणी ||१६|| ... तत्र अनार्यदेशपर्यन्ते वर्तमानः साधुरनायें: दण्डेन मुष्टिना अथवा फलेन-खड्गा दिना संवीत : प्रहतः सन् बालो ज्ञातीनां स्वजनानां स्मरति यथा स्त्री क्रुद्धागामिनी-क्रुद्धा सती --- स्वगृहाद् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चा

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162