________________
aadbadchudaededadiad श्री सूत्रकृताङ्गसूत्रम् trackadedadedas४५) दप्यधस्तनीं गतिं गच्छन्ति यत: ते मन्दा मोहेन-अज्ञानेन प्रावृता इति ।।११।। अथ दंशमशकपरीषहमधिकृत्याहपुट्ठो य दंस-मसएहिं, तणफासमचाइया । न मे दिढे परे लोए, जइ परं मरणं सिया ||१२||
स्पृष्टो दंशमशकैस्तृणस्पर्श च सोढुम् अशक्नुवन् कदाचिदेवं चिन्तयेत्, तद्यथायन्निमित्तं क्लेश: सह्यतेऽसौ परलोको न मया दृष्टः तथापि क्लेशसहनस्य यदि परं फलं स्यात् तदा मरणम् एव, नान्यत्किञ्चिदिति भावः ।।१२।। अपि चसंतत्ता केसलोएणं, बंभचेरपराजिया । तत्थ मंदा विसीयंति, मच्छा पविट्ठा व केयणे ||१३||
संतप्ताः केशलोचेन ब्रह्मचर्येण च पराजिताः सन्तः तत्र केशोत्पाटनेऽतिदुर्जयकामोद्रेके वा सति मन्दा विषीदन्ते-शीतलविहारिणो भवन्ति सर्वथा वा संयमाद् भ्रश्यन्ति यथा मत्स्याः केतने मत्स्यबन्धने प्रविष्टाः सन्तो जीविताद् भ्रश्यन्तीति ।।१३।। किञ्चआतदंडसमायारा, मिच्छासंठियभावणा | हरिसप्पदोसमावण्णा, केयि लूसंतिऽणारिया ||१४||
आत्मदण्डसमाचारा: आत्मानं दण्डनशीला, मिथ्यासंस्थितभावनाः मिथ्यात्वोपहृतदृष्टयः केचिदनार्या हर्षप्रद्वेषमापन्ना: क्रीडया प्रद्वेषेण वा साधुं लूषयन्ति-कदर्थयन्तीति ।।१४।। एतदेव दर्शयितुमाहअप्पेगे पलियंते सिं, चारि चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला, कसायवयणेहि य ||१५||
अप्येके अनन्तरोक्तस्वरूपा बालस्तेषां देशस्य पर्यन्ते वर्तमानं सुव्रतम् अपि भिक्षुकं चरः अयं चौरो वाऽयम् इति मत्वा बध्नन्ति कषायवचनैश्च क्रोधप्रधानकटुवचनैश्च निर्भत्स्यन्तीति ।।१५।। अपि चतत्थ दंडेण संवीते, मुट्ठिणा अदु फलेण वा | णातीणं सरती बाले, इत्थी वा कुद्धगामिणी ||१६|| ... तत्र अनार्यदेशपर्यन्ते वर्तमानः साधुरनायें: दण्डेन मुष्टिना अथवा फलेन-खड्गा
दिना संवीत : प्रहतः सन् बालो ज्ञातीनां स्वजनानां स्मरति यथा स्त्री क्रुद्धागामिनी-क्रुद्धा सती --- स्वगृहाद् गमनशीला निराश्रया मांसपेशीव सर्वस्पृहणीया तस्करादिभिरभिद्रुता सती जातपश्चा