________________
ॐ श्री सूत्रकृताङ्गसूत्रम्
तापा ज्ञातीनां स्मरति, एवमसावपीति ।। १६ ।। उपसंहारार्थमाहएते भो ! कसिणा फासा फरुसा दुरहियासया । हत्थी वा सरसंवीता, कीवाऽवस गता गिहं ||१७|| त्ति बेमि ।
४६
भो ! शिष्याः ! एते पुर्वोक्ताः कृत्स्नाः परुषा : स्पर्शा दुरध्यासा: दुस्सहाः, तांश्चासहमाना: केचन क्लीबा अवशा: कर्मायत्ता अश्लाघामङ्गीकृत्य पुनरपि गृहं गताः, यथा रणशिरसि शरसंवीता शरशताकुला हस्तिनो भङ्गमुपयान्ति, पाठान्तरं वा 'तिव्वसढगा गता हिं बेमि' ि तीव्रैरुपसर्गैरभिद्रुता: शठाः शठानुष्ठाना: संयमं परित्यज्य गृहं गता इति ब्रवीमि ।।१७।। । इति उपसर्गाध्ययने प्रथमोद्देशक: ।
॥ अथ द्वितीयोद्देशकः ||
अस्य चायममिसम्बन्धः अनन्तरोद्देशके प्रतिकूला उपसर्गा: प्रतिपादिताः, इह त्वनुकूला: प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्अहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ||१||
अथ इमे अनन्तरमेवाभिधीयमानाः प्रायश्चेतोविकारकारित्वात् सूक्ष्माः सङ्गाः मातापित्रादिसम्बन्धाः सन्ति ये भिक्षूणाम् अपि दुरुत्तरा : दुर्लङ्घया यत्र एके विषीदन्ति न चात्मानं संयमे यापयितुं-व्यवस्थापयितुं शक्नुवन्ति ।। १ ।। तानेव सूक्ष्मसङ्गान् दर्शयितुमाहअप्पे णायओ दिस्स, रोयंति परिवारिया ।
पोसणे तात ! पुट्ठोऽसि, कस्स तात ! चयासि णे ॥२॥
अप्येके ज्ञातयः स्वजना मातापित्रादयः प्रव्रजितं दृष्ट्वा परिवार्य - वेष्टयित्वा रुदन्ति वदन्ति च यथा पालको भविष्यतीति तात ! पुत्र ! पुष्टोऽसि, ततोऽधुना नः पोषय, कस्य कृते न कारणेन कस्य वा बलेन तात ! जहासि नः ।। २ ।। किञ्च
पिता ते थेओ तात ! ससा ते खुड्डिया इमा । भायरो ते सगा तात ! सोयरा किं चयासि णे ॥३॥
aa ! पिता ते स्थविर : वृद्धः स्वसा ते क्षुल्लिका इयं तथा भ्रातरस्ते स्वका: सोदरा: किं जहासि नः ? ।। ३ ।। तथा