________________
ociadaachaadaare श्री सूत्रकृताङ्गसूत्रम् skachchhades ४७ | मातरं पितरं पोस, एवं लोगो भविस्सइ । एयं खु लोइयं ताय ! जे पालंति मातरं ||४||
मातरं पितरं च पोषय एवं लोको भविष्यति अयं परश्च तात ! एवं खलु लौकिकंलोकाचीर्णमिदमेव ये पालयन्ति मातरं पितरं च तेषामुभयलोकसिद्धिरिति, तथा चोक्तम्-गुरवो यत्र पूज्यन्ते, यत्र धान्यं सुसंस्कृतम् । अदन्तकलहो यत्र, तत्र शक्र ! वसाम्यहम् ।।१।। इति ।।४।। अपि चउत्तरा महुरुल्लावा, पुत्ता ते तात ! खुड्डगा | भारिया ते णवा तात ! मा से अण्णं जणं गमे ||५||
हे तात ! उत्तरा:-प्रधाना उत्तरोत्तरजाता वा मधुरोल्लापाः पुत्रास्ते क्षुल्लका: तथा हे तात ! भार्या ते नवा मा सा त्वया परित्यक्ता सती अन्यं जनं गच्छेत्-उन्मार्गयायिनी स्यादिति ।।५।। अपि चएहि ताय ! घरं जामो, मा तं कम्म सहा वयं । बीयं पि तात ! पासामो, जामु ताव सयं गिह ||६||
जानिमो वयं यत्त्वं कर्मभीरुस्तथापि एहि तात ! गृहं थामो मा त्वं किमपि साम्प्रतं कर्म कृथाः, अपि तु तव कर्मणि समुपस्थिते वयं सहायका भविष्यामः, एवं द्वितीयमपि वारं तात ! त्वं स्वगृहे तिष्ठन्तं पश्यामः, अतो यामस्तावत् स्वकं गृहमिति ।।६।। किञ्चगंतुं तात ! पुणाऽऽगच्छे, ण तेणऽसमणो सिया । अकामगं परक्कम्म, को ते वारेउमरहति |७||
तात ! गृहं गत्वा पुनरागच्छेः, न हि त्वं तेन गृहगमनमात्रेण अश्रमणः स्याः अकामकंगृहव्यापारेच्छारहितं वार्द्धक्ये वा मदनेच्छाकामरहितं संयमानुष्ठानं प्रति पराक्रमन्तं कस्त्वां वारयितुमर्हतीति ।।७।। अन्यच्चजं किंचि अणगं तात ! तं पि सबं समीकतं । हिरण्णं ववहारादी, तं पि दासामु ते वयं ||८||
यत्किञ्चिद् ऋणम् आसीत् तात ! तदपि सर्वं समीकृतम्-उत्तारितं, यत्किञ्चिद् हिरण्यं व्यवहारादौ उपयुज्यते तदपि दास्यामस्ते वयं येन त्वं सुखेन व्यवहरसीति ।।८।। उपसंहारार्थमाह