________________
aaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् saaaaai ४८ इच्चेव णं सुसेहंति, कालुणिया समुट्ठिया । विबद्धो नातिसंगेहिं, ततोऽगारं पधावति ॥९॥
इत्येवं करुणानि क्रदन्तो रुदन्तश्च कारुणिकं दैन्यं समुपस्थिताः सन्तस्ते ज्ञातयः तं प्रव्रजितं प्रव्रजन्तं वा सुशिक्षयन्ति-व्युद्ग्राहयन्ति, स च ज्ञातिसङ्गैविबद्धः-परवशीकृत: ततः अगारं-गृहं प्रति प्रधावतीति ।।९।। किञ्चान्यत्-.. जहा रुक्खं वणे जायं, मालुया पडिबंधति । एवं णं पडिबंधंति, णातओ असमाहिणा ||१०||
__यथा वने जातं रुक्षं-वृक्षं मालुका-वल्ली प्रतिबध्नाति वेष्टयति एवं ज्ञातयस्तंप्रव्रजितम् असमाधिना प्रतिबध्नन्ति, ते तत् कुर्वते येनास्यासमाधिरुत्पद्यत इति, तथा चोक्तम्अमित्तो मित्तवेसेणं, कंठे घेत्तूण रोयइ । मा मित्ता ! सोग्गइं जाहि, दोवि गच्छामु दुग्गइं ।।१।। ।।१०।। अपि चविबद्धो णातिसंगेहिं, हत्थी वा वि नवग्गहे । पिट्टतो परिसप्पंति, सूतीगो व्ब अदूरगा ||११||
- यथा नवग्रहे-अभिनवग्रहणे हस्ती अपिधृत्युतपादनार्थमिक्षुशकलादिभिरुपचर्यते एवमसावपि ज्ञातिसङ्गैर्विबद्धः परवशीकृत: सर्वानुकूलैरुपायैरुपचर्यते, दृष्टान्तरमाह-यथा सूताअभिनवप्रसूता गौ: निजस्तनन्धयस्य अदूरगा सती पृष्ठतः परिसर्पति एवं तेऽपि निजा उत्प्रवजितं पुनर्जातमिव मन्यमान: पृष्ठतः परिसर्पन्तीति ।।११।। सङ्गदोषदर्शनायाहएते संगा मणुस्साणं, पाताला व अतारिमा । कीवा जत्थ य कीसंति, नातिसंगेहिं मुच्छिता ।।१२।।
एते सङ्गाः मातपित्रादिसम्बन्धा मनुष्याणां पाताला इव समुद्रा इव अतारिमा:दुस्तरा यत्र च ज्ञातिसङ्गेषु क्लीबा मूर्छिता: सन्त: क्लिश्यन्त इति ।।१२।। अपि च-. तं च भिक्खू परिण्णाय, सब्वे संगा महासवा । जीवितं नाहिकंखेज्जा, सोच्चा धम्ममणुत्तरं ।।१३।।
भिक्षुः तं च ज्ञातिसङ्गं संसारैकहेतुं परिज्ञाय परिहरेत् यत: सर्वे सङ्गाः महाश्रवाः सन्ति, तथा श्रुत्वा धर्ममनुत्तरम् अनुकूलैरुपसर्गेरुपस्थितैरपि जीवितं-असंयमजीवितं-गृहवासपाशं नाभिकाङ्क्षदिति ।।१३।। अन्यच्च