________________
aadaacksociaticist श्री सूत्रकृताङ्गसूत्रम् adodaai ४४ | सर्वेणैव पुत्रदारादिना परित्यक्ता निर्गताः सन्तो यतय: संजाता इति ।।६।। एतान् शब्दान् सोढुमशक्नुवतां यद्भवति तदाह- ... -- - - एते सद्दे अचायंता, गामेसु नगरेसु वा । तत्थ मंदा विसीयंति, संगामंसि व भीरुणो ||७||
एतान् आक्रोशरूपान् शब्दान् सोढुम् अशक्नुवन्तो ग्रामेषु नगरेषु तदन्तराले वा व्यवस्थिताः तत्र आक्रोशे सति मन्दा विषीदन्ति सङ्ग्रामे मरणभयादिव भीरवः ।।७।। वधपरीषहमधिकृत्याहअप्पेगे झुझियं भिक्खुं, सुणी दसति लूसए । तत्थ मंदा विसीयंति, तेजपुट्ठा व पाणिणो ||८||
अप्येको लूषक: क्रूरो भक्षकः श्वादिः क्षुधितं भिर्धा दशति, तत्र भक्षणे सति तद्दुःसहत्वाद् मन्दा विषीदन्ति-संयमाद भ्रश्यन्ति यथा तेजः स्पृष्टा दह्यमानाः प्राणिनो वेदनार्ता गात्रं सङ्कोचयन्तीति ।।८।। पुनरपि तानधिकृत्याहअप्पेगे पडिभासंति, पाडिपंथियमागता | पडियारगया एते, जे एते एवंजीविणो ||९||
अप्येके अपुष्टधर्माण: प्रतिपथमागतान् यतीन् दृष्ट्वा प्रतिपन्थितामागताः-विद्वेषितां प्राप्ताः सन्त: प्रतिभाषन्ते, तद्यथा एते पूर्वाचरितस्य कर्मणः प्रतिकारं गताः प्राप्ताः स्वकृतकमफलभोगिनो य ऐते यतय एवंजीविन:-भिक्षावृतयोऽदत्तदाना दु:खं जीवन्तीति ।।९।। किञ्चअप्पेगे वइं जुंजंति, निगिणा पिंडोलगाहमा । मुंडा कंडूविणटुंगा, उज्जल्ला असमाहिया ।।१०।।
__अप्येके अनार्या वाचं युञ्जन्ति-भाषन्ते, तद्यथा-एते जिनकल्पिकादयो नग्ना: पिण्डावलगका: परपिण्डप्रार्थका अधमा मुण्डाः कण्डूविनष्टाङ्गा-क्वचित्कण्डूकृतक्षतै रेखाभिर्वा विकृतशरीराः, अप्रतिकर्मशरीरतया वा क्वचिद्रोगसम्भवे सनत्कुमारवद्विनष्टाङ्गः तथा उज्जल्ला: उपचिततनुमला असमाहिता: अशोभना दुष्टा वाऽसमाधिमुत्पादयन्तीति ।।१०।। साम्प्रतमेतद्भाषकाणां विपाकदर्शनायाहएवं विप्पडिवण्णेगे, अप्पणा तु अजाणगा । तमाओ ते तमं जंति, मंदा मोहेण पाउडा ||११||
एवम् एके विप्रतिपन्नाः साधुमार्गद्वेषिण आत्मना-स्वयं तु अजानका अन्येषां च विवेकिनां वचनमकुर्वाणा अज्ञानरूपात् तमसः सकाशात् उत्कृष्टं तमो यान्ति, यदिवाऽधस्ता