Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 51
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् तापा ज्ञातीनां स्मरति, एवमसावपीति ।। १६ ।। उपसंहारार्थमाहएते भो ! कसिणा फासा फरुसा दुरहियासया । हत्थी वा सरसंवीता, कीवाऽवस गता गिहं ||१७|| त्ति बेमि । ४६ भो ! शिष्याः ! एते पुर्वोक्ताः कृत्स्नाः परुषा : स्पर्शा दुरध्यासा: दुस्सहाः, तांश्चासहमाना: केचन क्लीबा अवशा: कर्मायत्ता अश्लाघामङ्गीकृत्य पुनरपि गृहं गताः, यथा रणशिरसि शरसंवीता शरशताकुला हस्तिनो भङ्गमुपयान्ति, पाठान्तरं वा 'तिव्वसढगा गता हिं बेमि' ि तीव्रैरुपसर्गैरभिद्रुता: शठाः शठानुष्ठाना: संयमं परित्यज्य गृहं गता इति ब्रवीमि ।।१७।। । इति उपसर्गाध्ययने प्रथमोद्देशक: । ॥ अथ द्वितीयोद्देशकः || अस्य चायममिसम्बन्धः अनन्तरोद्देशके प्रतिकूला उपसर्गा: प्रतिपादिताः, इह त्वनुकूला: प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्अहिमे सुहुमा संगा, भिक्खूणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्तए ||१|| अथ इमे अनन्तरमेवाभिधीयमानाः प्रायश्चेतोविकारकारित्वात् सूक्ष्माः सङ्गाः मातापित्रादिसम्बन्धाः सन्ति ये भिक्षूणाम् अपि दुरुत्तरा : दुर्लङ्घया यत्र एके विषीदन्ति न चात्मानं संयमे यापयितुं-व्यवस्थापयितुं शक्नुवन्ति ।। १ ।। तानेव सूक्ष्मसङ्गान् दर्शयितुमाहअप्पे णायओ दिस्स, रोयंति परिवारिया । पोसणे तात ! पुट्ठोऽसि, कस्स तात ! चयासि णे ॥२॥ अप्येके ज्ञातयः स्वजना मातापित्रादयः प्रव्रजितं दृष्ट्वा परिवार्य - वेष्टयित्वा रुदन्ति वदन्ति च यथा पालको भविष्यतीति तात ! पुत्र ! पुष्टोऽसि, ततोऽधुना नः पोषय, कस्य कृते न कारणेन कस्य वा बलेन तात ! जहासि नः ।। २ ।। किञ्च पिता ते थेओ तात ! ससा ते खुड्डिया इमा । भायरो ते सगा तात ! सोयरा किं चयासि णे ॥३॥ aa ! पिता ते स्थविर : वृद्धः स्वसा ते क्षुल्लिका इयं तथा भ्रातरस्ते स्वका: सोदरा: किं जहासि नः ? ।। ३ ।। तथा

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162