Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 62
________________ ॐ श्री सूत्रकृताङ्गसूत्रम् सति यूयम् अयोहारीव जूरयिष्यथ । यथाऽसौ लोहवाहक : अपान्तराले रुप्यसुवर्णरत्नादिलाभेऽपि दूरमानीतमिति लोहं नोज्झितवान्, पश्चात् स्वस्थानावाप्तावल्पलाभे सति जूरितवानिति ।।७।। यतः पाणाइवा वट्टंता, मुसावाए असंजता । अदिन्नादाणे वट्टंता, मेहुणे य परिग्गहे ॥८॥ ते पचनपाचनादिकं कुर्वन्त: प्राणातिपाते वर्तमाना:, मृषावादेऽपि असंयताः संयताः स्म इति भणन्तः येषां जीवानां शरीराण्यभ्यवहरन्ति तैरदत्तानीति अदत्तदानेऽपि, गोपशुधनधान्यग्रामादिपरिग्रहात् मैथुने परिग्रहे च वर्तमाना जूरयिष्यन्तीति ।। ८ ।। अथ मतान्तरदूषणाय पूर्वपक्षयितुमाह एवमेगे तु पासत्था, पण्णवेंति अणारिया | इत्थीवसं गता बाला, जिणसासणपरम्मुहा || ९ || ५७ एवमेके तु पार्श्वस्थादयः अनार्याः स्त्रीवशगता बाला जिनशासनपराङ्मुखाः प्रज्ञापयति ।। ९ ।। किमित्याह जहा गंडं पिलागं वा, परिपीलेज्ज महुत्तगं । एवं विण्णवणित्थी, दोसो तत्थ कुतो सिया ||१०|| यथा काश्चिद् गण्डं पिटकं वा निष्पीड्य पूयरुधिरादिकं निर्माल्य मुहूर्तं सुखित भवति तत्र को दोष: ? एवं स्त्रीविज्ञापनायां - स्त्रीपरिभोगे दोषस्तत्र कुतः स्यात् ? ।। १० ।। किञ्चजहा मंधादए नाम, थिमितं भुंजती दगं । एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ॥ ११॥ यथा मन्धादन :- मेषो नाम स्तिमितम् अकलुषयन्नुदकं पिबति एवं स्त्री परिभोगे दोषस्तत्र कुतः स्यात् ? ।। ११ ।। अपि च जहां विहंगमा पिंगा, थिमितं भुंजती दगं । एवं विण्णवणित्थीसु, दोसो तत्थ कुतो सिया ||१२|| यथा पिंगा-कपिञ्जला विहङ्गमा आकाशस्थाः स्तिमितम् उदकं पिबति एवं स्त्रीपरिभोगे दोषस्तत्र कुत: स्यात् ? अपितु न कोऽपीत्यर्थः ।। १२ ।। अत्रोत्तरदानं-अवश्यंभाविरागकार्ये मैथुने सर्वदोषास्पदे संसारवर्धके कुतो निर्दोषतेति । तथा चोक्तं

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162