Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddddes६२ ] अह तत्थ पुणो नमयंति, रहकारु व णेमि आणुपुवीए । बद्धे मिए व पासेण, फंदंते वि ण मुच्चती ताहे ॥९॥
अथ-तदनन्तरं ता: स्त्रियः पुनस्तत्र-स्वकार्यानुकूल्ये तं साधुम् आनुपूर्व्या नमयन्ति प्रवर्तयन्ति यथा रथकारो नेमिकाष्ठम् । एवं स साधुर्मंगवत् पाशेन बद्धो मोक्षार्थं स्पन्दमानोऽपि तत: पाशान्न मुच्यत इति ।।९।। किञ्च- .. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवागमायाए, संवासो न कप्पती दविए ||१०||
____ अथ स: अहर्निशं क्लिश्यमान: पश्चात् अनुतप्यते यथा विषमिश्रं पायसं भुक्त्वा । एवं विपाकम् अन्विष्य ज्ञात्वा 'विवेगमादाय' वा क्वचित्पाठः-विवेकमादाय स्त्रीभिः सार्धं संवासो न कल्पते द्रविके-साधौ, यतः स्त्रीभिः सार्धं संवासोऽवश्यं सदनुष्ठानविधातकारीति ।।१०।। उपसंहरन्नाहतम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं णच्चा । ओए कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ||११||
तस्माद् वर्जयेत् स्त्री विषलिप्तमिव कण्टकं ज्ञात्वा । ओजः एकः असहायो वशवर्ती कुलानि-गृहस्थगृहाणि गत्वा गत्वा धर्मकथाम् आख्याति सोऽपि न निर्ग्रन्थः । निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवात् । किमु यस्ताभिभिन्नकथां कथयति ? ।।११।। किञ्चजे एयं उंछं अणुगिद्धा, अण्णयरा हु ते कुसीलाणं | सुतवस्सिए वि से भिक्खू, णो विहरे सह णमित्थीसु ||१२||
ये मन्दमतय एतद् ‘उच्छं'- निन्दनीयं एकाकिस्त्रीधर्मकथनादिकम् तत्र अनुगृद्धास्ते हि कुशीलानाम् अन्यतरा भवन्ति । अत: सुतपस्वी-विकृष्टतपोनिष्टप्तदेहोऽपि स भिक्षुः स्त्रीभिः सह न विहरेदिति ।।१२।। कतमा: स्त्रियो वाः इत्याहअवि धूयराहिं सुण्हाहिं, धातीहिं अदुव दासीहिं । महतीहिं वा कुमारीहिं, संथवं से णेव कुज्जा अणगारे ||१३॥
___ अपिशब्दः प्रत्येकमभिसम्बध्यते तथा च-दुहितृभिरपि, एवमग्रेऽपि स्नुषाभिः, धात्रीभिः अथवा दासीभिः, महतीभिर्वा कुमारीभिः सः अनगारः संस्तवं न कुर्यादिति ।।१३।। स्यात् किमोत्याह
Loading... Page Navigation 1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162