________________
aaaaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् adddddes६२ ] अह तत्थ पुणो नमयंति, रहकारु व णेमि आणुपुवीए । बद्धे मिए व पासेण, फंदंते वि ण मुच्चती ताहे ॥९॥
अथ-तदनन्तरं ता: स्त्रियः पुनस्तत्र-स्वकार्यानुकूल्ये तं साधुम् आनुपूर्व्या नमयन्ति प्रवर्तयन्ति यथा रथकारो नेमिकाष्ठम् । एवं स साधुर्मंगवत् पाशेन बद्धो मोक्षार्थं स्पन्दमानोऽपि तत: पाशान्न मुच्यत इति ।।९।। किञ्च- .. अह सेऽणुतप्पती पच्छा, भोच्चा पायसं व विसमिस्सं । एवं विवागमायाए, संवासो न कप्पती दविए ||१०||
____ अथ स: अहर्निशं क्लिश्यमान: पश्चात् अनुतप्यते यथा विषमिश्रं पायसं भुक्त्वा । एवं विपाकम् अन्विष्य ज्ञात्वा 'विवेगमादाय' वा क्वचित्पाठः-विवेकमादाय स्त्रीभिः सार्धं संवासो न कल्पते द्रविके-साधौ, यतः स्त्रीभिः सार्धं संवासोऽवश्यं सदनुष्ठानविधातकारीति ।।१०।। उपसंहरन्नाहतम्हा उ वज्जए इत्थी, विसलित्तं व कंटगं णच्चा । ओए कुलाणि वसवत्ती, आघाति ण से वि णिग्गंथे ||११||
तस्माद् वर्जयेत् स्त्री विषलिप्तमिव कण्टकं ज्ञात्वा । ओजः एकः असहायो वशवर्ती कुलानि-गृहस्थगृहाणि गत्वा गत्वा धर्मकथाम् आख्याति सोऽपि न निर्ग्रन्थः । निषिद्धाचरणसेवनादवश्यं तत्रापायसम्भवात् । किमु यस्ताभिभिन्नकथां कथयति ? ।।११।। किञ्चजे एयं उंछं अणुगिद्धा, अण्णयरा हु ते कुसीलाणं | सुतवस्सिए वि से भिक्खू, णो विहरे सह णमित्थीसु ||१२||
ये मन्दमतय एतद् ‘उच्छं'- निन्दनीयं एकाकिस्त्रीधर्मकथनादिकम् तत्र अनुगृद्धास्ते हि कुशीलानाम् अन्यतरा भवन्ति । अत: सुतपस्वी-विकृष्टतपोनिष्टप्तदेहोऽपि स भिक्षुः स्त्रीभिः सह न विहरेदिति ।।१२।। कतमा: स्त्रियो वाः इत्याहअवि धूयराहिं सुण्हाहिं, धातीहिं अदुव दासीहिं । महतीहिं वा कुमारीहिं, संथवं से णेव कुज्जा अणगारे ||१३॥
___ अपिशब्दः प्रत्येकमभिसम्बध्यते तथा च-दुहितृभिरपि, एवमग्रेऽपि स्नुषाभिः, धात्रीभिः अथवा दासीभिः, महतीभिर्वा कुमारीभिः सः अनगारः संस्तवं न कुर्यादिति ।।१३।। स्यात् किमोत्याह