Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 36
________________ dadaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् kakakakakadig३१ ] मानुष्ठाने प्रवर्तितव्यमिति स्यात् ।।४।। किमालम्ब्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा | पुढे फरुसेहिं माहणे, अवि हण्णू समयंसि रीयति ||५|| दूर-दीर्घम् अतीतं तथाऽनागतं धर्म जीवानामुच्चावचस्थानगतिलक्षणं स्वभावम् यदिवा दूरो मोक्षस्तं दीर्घकालं वा अनुदृश्य-पर्यालोच्य मुनिः लज्जामदौ न विदधीत तथा स्पृष्टः परुषैः दण्डकशादिभिर्वाग्भिर्वा माहणः 'अवि हण्णू' अपि मार्यमाण: स्कन्दकशिष्यगणवत् समये-संयमे रियति-गच्छति इति ।। ५ ।। पुनरप्युपदेशान्तरमाहपण्णसमत्ते सदा जए, समिया धम्ममुदाहरे मुणी। सुहमे उ सदा अलूसए, णो कुज्झे णो माणि माहणे ॥६।। प्रज्ञासमाप्त: प्रज्ञायां समाप्त:=पटुप्रज्ञः पाठान्तरं वा ‘पण्ह समत्थे' त्ति प्रश्नविषये प्रत्युत्तरदानसमर्थ: सदा कषायादिकं जयेत् तथा समतया धर्मम् उदाहरेत्-कथयेद् मुनिः सूक्ष्मेसंयमे सदा अलूषक: अविराधक: सन् तथा हन्यमानो वा पूज्यमानो वा न कृध्येन्नापि मानी स्याद् माहण इति ।।६।। अपि चबहुजणणमणम्मि संवुडे, सवढेहिं णरे अणिस्सिते । हरए व सया अणाविले, धम्मं पादुरकासि कासवं ||७|| बहुभिर्जनैर्नम्यते बहुजननमनो लौकिको धर्मस्तस्मिन् संवृतः सन् नरः सर्वार्थ : धनस्वजनादिभिः अनिश्रितः-अप्रतिबद्धश्च सन् काश्यपं तीर्थकरसंबन्धिनं धर्म प्रादुरकार्षीत्प्रकाशते, छान्दसत्वाद् वर्तमाने भूतनिर्देश:, हद इव सदा अनाविल: अनाकुलोऽकलुषोवेति ।।७।। उपदेशान्तरमधिकृत्याहबहवे पाणा पुढो सिया, पत्तेयं समयं उवेहिया । जे मोणपदं उवहिते, विरतिं तत्थमकासि पंडिते ||८|| ___ बहवः प्राणिनः पृथिव्यादिभेदेन पृथक् पृथक् संसारं श्रिताः तेषां प्रत्येकं समतां दु:खद्वेषित्वं सुखप्रियत्वं च यदिवा माध्यस्थ्यं समीक्ष्य यो मौनपदं-संयमम् उपस्थितः सन् तत्र-प्राणिगणे तदुपघाते कर्तव्ये विरतिं करोति स पण्डित इति ।।८ ।। अपिचधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, नो य लभंति णियं परिग्गहं ॥९॥ धर्मस्य च पारगो मुनिः आरम्भस्य चान्ते स्थितः एवम्भूतं शोचन्ति च ममा

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162