________________
dadaaaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् kakakakakadig३१ ] मानुष्ठाने प्रवर्तितव्यमिति स्यात् ।।४।। किमालम्ब्यैतद्विधेयमिति, उच्यते
दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा | पुढे फरुसेहिं माहणे, अवि हण्णू समयंसि रीयति ||५||
दूर-दीर्घम् अतीतं तथाऽनागतं धर्म जीवानामुच्चावचस्थानगतिलक्षणं स्वभावम् यदिवा दूरो मोक्षस्तं दीर्घकालं वा अनुदृश्य-पर्यालोच्य मुनिः लज्जामदौ न विदधीत तथा स्पृष्टः परुषैः दण्डकशादिभिर्वाग्भिर्वा माहणः 'अवि हण्णू' अपि मार्यमाण: स्कन्दकशिष्यगणवत् समये-संयमे रियति-गच्छति इति ।। ५ ।। पुनरप्युपदेशान्तरमाहपण्णसमत्ते सदा जए, समिया धम्ममुदाहरे मुणी। सुहमे उ सदा अलूसए, णो कुज्झे णो माणि माहणे ॥६।।
प्रज्ञासमाप्त: प्रज्ञायां समाप्त:=पटुप्रज्ञः पाठान्तरं वा ‘पण्ह समत्थे' त्ति प्रश्नविषये प्रत्युत्तरदानसमर्थ: सदा कषायादिकं जयेत् तथा समतया धर्मम् उदाहरेत्-कथयेद् मुनिः सूक्ष्मेसंयमे सदा अलूषक: अविराधक: सन् तथा हन्यमानो वा पूज्यमानो वा न कृध्येन्नापि मानी स्याद् माहण इति ।।६।। अपि चबहुजणणमणम्मि संवुडे, सवढेहिं णरे अणिस्सिते । हरए व सया अणाविले, धम्मं पादुरकासि कासवं ||७||
बहुभिर्जनैर्नम्यते बहुजननमनो लौकिको धर्मस्तस्मिन् संवृतः सन् नरः सर्वार्थ : धनस्वजनादिभिः अनिश्रितः-अप्रतिबद्धश्च सन् काश्यपं तीर्थकरसंबन्धिनं धर्म प्रादुरकार्षीत्प्रकाशते, छान्दसत्वाद् वर्तमाने भूतनिर्देश:, हद इव सदा अनाविल: अनाकुलोऽकलुषोवेति ।।७।। उपदेशान्तरमधिकृत्याहबहवे पाणा पुढो सिया, पत्तेयं समयं उवेहिया । जे मोणपदं उवहिते, विरतिं तत्थमकासि पंडिते ||८||
___ बहवः प्राणिनः पृथिव्यादिभेदेन पृथक् पृथक् संसारं श्रिताः तेषां प्रत्येकं समतां दु:खद्वेषित्वं सुखप्रियत्वं च यदिवा माध्यस्थ्यं समीक्ष्य यो मौनपदं-संयमम् उपस्थितः सन् तत्र-प्राणिगणे तदुपघाते कर्तव्ये विरतिं करोति स पण्डित इति ।।८ ।। अपिचधम्मस्स य पारए मुणी, आरंभस्स य अंतए ठिए। सोयंति य णं ममाइणो, नो य लभंति णियं परिग्गहं ॥९॥
धर्मस्य च पारगो मुनिः आरम्भस्य चान्ते स्थितः एवम्भूतं शोचन्ति च ममा